भवकूतुहलम् | Bhavkutuhalam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bhavkutuhalam by पण्डित महीधर - Pandit Mahidhar

लेखक के बारे में अधिक जानकारी :

No Information available about पण्डित महीधर - Pandit Mahidhar

Add Infomation AboutPandit Mahidhar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्रीः । अथ भावकुतृहठविषयानुकमाणेका । नाप ल00ए--7 ><..+२७६६८२२२३४६००-+८६-६-०+६-६००४०न नम के++- ५-3 कुक ++ सनक न न»भ+- मन + नम नन-क-य नमन टन लता हम अमन 9००५5 विषय, घछ- विषय- घृष्टः 1 लय ननिनि्टन--र प्रथमोष््यायः । पेचमो5ध्यायः । मंगछाचरणम्‌ ५० १ | अरिष्टभट्रविधासः हे अन्यकतेः प्रतिज्ञा | «« «रे * पश्ोष्थ्यायाः। द्वादशभाषसछ्त्ञा *«.. है | पुत्रकासकपोगः ०... रे राशिस्वामिनः 40% , छऋन्‍त। हि 32. ४ श्र दरैव्यादिकथरम छ » | सम्तानसंख्याविचारः बक. ग्रहमेत्यादिचक्रम ए ........... ५ | छतद्ानियोगः मे ग्रहोघ्चननीचकथनम्‌ * ,.. .. ०” | पुत्रप्राप्यप्रापिविचारः बन. सेए पदवर्गखाधनम_ «५. | नपुंसकयोगः 4 नवांशगणना_........ ६ | पुबरछुखाभावषोगः ह.. हे५ घह्यर्गसाधनचक्रमू ..« ७ | चष्टिवषादूर्ध्य पुश्रप्राप्तियोग: ««* ट विशेशिग्पासः धर ! | उ्िशद्रपोदूर्ध्ध पुपमातिः हे ग्रहृदट्टविचार:.. «»«» «»« | अस्ताना मै श राशीनां चरादिखंज्ञा ,... » 7! न्वानाभावधोगः 22३. जो राशिनिेदककम्‌....... «»«. ६ | अवध जे का द्व्ती प ड्स्याया । रा ीयोष्ध्यायः । च दा क ! श्‌ट८ “1 न जातकचिशज्ञानम्‌ ढ अधुरकृटराजपोग सजयीग ० उप ढा - दे जन्मऊप्रनिश्चयाय चिछज्ञानम्‌ «२० | ध्द्दासनयोगः ... «हरे श्राढ-माठ्नाशपोगः ... १९ | चतुश्नक्रयोगः बी ०० सददजसुक्षविचारः » | पफावछीयोगः जी अाठनाशयोगः »«. ««».. १३ शतुविजययोगः 93... +%4 [8 के + थ ऋपसुकृथ्योग' ्योगः रन पु ठवीयोध्ध्यायः । खामान्यराजयोगः «»«.. *** रे५ बाढयम्पारिए.्वविचारः ... . «.« र३ | शबुब्ासकस्पोगः. »४ै«.. *** का चहु्योपध्यायः । प्रतााधिकषोग «० ४ प झुणिश्वर्पादियुक्तपो गः न वेबष्ट्टिम्‌ हआ.. ».. १७| कुबेस्तुस्पधजयोग *व 6 मात्रस्णिम “«. «.. ” | केबटटपवाटकवियार ७. श्रावरिष्टम * ७. »«. रै4| अऔीछबयोगा ७... ४० मालुछारिष्टम्‌ ७०. «०. ” | ऋपयाएानां सुखादिवुक्तरोग- चुत्रद्धानियोगः न «».. ”» | घअरद्योगः फट बन... श३ सीदा नियोगः »«.. २९1 क्षनफादियोग न. देर




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now