खरतरगच्छ पट्टावली संग्रह | Kharatargachchh Pattawali sangrah

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kharatargachchh Pattawali sangrah  by मुनि जिनविजय - Muni Jinvijay

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य जिनविजय मुनि - Achary Jinvijay Muni

Add Infomation AboutAchary Jinvijay Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ही | जरतरागब्छ पट्टांचछौ--1 || १३ वर्सवायुपः । स्वयंज्ञातावसाना जेसलमेरीं आचार्यीया! | ततो बहुकाल॑ स्वगच्छ प्रभाव्य॑ सप्रभावस्‍्तृपा अमुवन्‌ सं० १५२७ | २१, अीजिनसमुद्रस॒रय। | पराक्षगोत्रे वाग्भटमेरों देका-देवलदेसुताः | पुजएरे मंडपत समागत; | मउठीया भीमालसोनपालकारित् नंयां श्रीजिनचंद्रसरिस्थापिता!। साधितपंच नदिसोमरादियक्षाः। महाचारित्रिणो5हम्मदा वादे सं० १५५५ छग्ग ययुः | मरा गृही दीक्षा! | तदनुक्रमेश सं० १५५६ ज्येष्रमदि ९ रबी ओविक्रमपरे मंत्रीथ्वरकर्म सिंहप्रेपिताः कारणवद्यतः ओीराजधान्यास्तत्र- प्रभ्ताः पीरोजीलक्ष १ व्ययनिर्मितमहावि- स्तरनंद्यां भीशांतिसागराचायदत्तर्स रिमत्र स्‍्तदा नीमकालजलदबर्पणसंतुष्टसवेलेकिम्प: प्राप्त- काघाः | पूर्व वा० धर्म्मरंगामिधाः श्री- जिनहंसदरयस्ते चाउन्यदा आगरातो आतृ- वपंगराज पांम्दत्तालकृता स० इंगरसीग्न न्न्य कारणेन विहर॑तः प्राप्ता आगरास्थाने | तत्र चतेन जिनर्च॑द्रसरि संप्रुखानीतावनेकर्सिधुरसरवसंघमालिक - उेबराव वाद्यमाननिःस्वनाञातोद्ादिविस्तारपर्ष प्रवे शोत्सवे कृते पिशुनकृतविकृत्या परातिसाहि शकंदराउब्देशतो घवलपुरे ३६ मासान्‌ रोधेन राक्षिता अपि स्वध्यानबलेन समागततक्षेत्रपा- लश्नीजेसलमेवीय संभवनाथाधिष्टायकक्ृतसा- हाय्याः तेनेव स्वयं ५०० बंदिजनेः सह मुक्ताः स्थापितानेकपाठकवाचनाचार्या; प्र- तिष्ठात्रयकर्तारर | तदवसरे से० १५६६ वर्ष ३ नापि देतुनाअहतेर्गीतार्थशिरोमाणिमिरपि अभीशांतिसागराचार्यरेव स्थापिता; स्वशिष्पा: बनदेवसरयः | तहच्छः परथग्‌ जज्ले वडा- बषे ५७ सर्वायुप: ओपत्तने सं० १५८२ साव- घाना एवं स्वर्ययु) | २३, तत्पड़े भीजिनमाणिक्यसरयः। चोप॑ डागोग्रे सं, राउलरयणादे तनयाः तरेवे(१) सै० १५८२ स्वहस्त कमल स्थापिता बलाहीदेवरा- जेन $तसावस्तरनंदामहस। । कृतगजराद्ने* कदेशविहाराः संस्थापितानकोपाध्यायवाचना ऋार्यवराः | सांतिशयाः | ध्यानबलेन जेसल*- भेर्बागतम्नद्नल्सैन्योपद्वनिवारका! । क्रमेण देवराजपुरस्थ भाजनकुशल सरियात्रां विधाय परावतमाना देवराजपुरात पँचविंशाति क्रोशे स्वयं दर्शितस्वोपद्रवाः कृतानशनाः तत्रेव सं० १६१२ वर्ष आपादसदि ५ स्वगलोक॑ प्राप्ताः | २४, तत्पड्टे भीजिनचं॑द्रमुर॒थः । रीहडगोग्रे ता, सिरिवन्त सिरियादे न्‍ि याद सता; -चेत्यतालकादघाटकृत, पुनः से ० १६४ रेवर्ष ताद्य-धर्म्मंसागरकृतग्रंथच्छेदकृत, भीअकबर- साहिग्रतिबोधकारी, तत्‌ साहिवचसा युगप्रधा नपदधारी, सं० १६५२ वर्ष नानगानीकृत महोत्सबेन पंचनदीनां साधकः | सिंघु?, वयष २, वनाह ३, रावी ७, घारठ ५, इति पंच नद्य;; तथा स्तंभतार्थे वष यावत भीनरक्षाकृत ; ओ्रीज्येष्पर्वणि सर्वत्रा..ँं दिनानि यावदमारि प्रवतक!;: भीशज्॑जयादि तीर्थेष चेत्यग्रतिमा तिष्ठाकुत्‌; भीविक्रमपुर ऋषभर्षिबादिग्रभूत




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now