खरतरगच्छ बृहदगुर्वावलि | Khartargachha Brihdgurvavali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Khartargachha Brihdgurvavali by आचार्य जिनविजय मुनि - Achary Jinvijay Muni

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य जिनविजय मुनि - Achary Jinvijay Muni

Add Infomation AboutAchary Jinvijay Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
युगप्रधानाचार्यगुवावली ! ७ १०, तत्खानात्‌ प च ने समायाताः | क र डि ह ही वसतौ खिताः । तब्र स्थितैनेवाड्ानां खानेप्रशृतीनां इत्तयः कृताः । यत्र सन्‍्देह उत्पदयते तत्र सरणप्रस्तावे, जया-विजया-जयन्ती-अपराजिता देवता स्मृताः सत्यस्तीर्थकरपाय महाविदेहे गत्वा तान्‌ पट्टा निस्सन्देह तत्थान कुर्वन्ति ! ११, तस्मिन्‌ प्स्तावे देवगृहनिवास्याचायमुख्यो द्रोणाचार्योजसि | तेनाउपि सिद्धान्तो व्याख्यातुं समारूषः। सर्बेष्प्याचार्या: कपलिकां गृद्दीत्वा थरोतु समागच्छन्ति | तथाउभयदेव्रिरिपि गच्छति | स चाचाये आत्मसमीपे निषयां दापयति। यत्रे यत्र व्याख्यान कुर्व॑तस्तस्य सम्देह उत्पधते, तदा नीचे! खरेण तथा कथयति यंथाउन्ये न छृप्वन्ति । अन्यसिन्‌ दिने यद्‌ व्याख्यायते सिद्धान्तान तदृश्ृत्तिरामीवा। छत चिन्तयित्या व्याख्यानयन्तु भवन्तः। यस्‍स्तां पदयति संर्थकां, तस्या5धथयं भवति; विशेषेण व्याख्यातुराचायस्प | से चिन्तयति-किं साक्षाह्णधरे। कृताइ्थवा5- नेनाईपि, तस्मिन्‌ विपये 5तीवादरों ममसि विहितः | द्वितीयदिने सम्झुसम॒त्थातु प्रवृत्तः | ततस्ताइश सुविद्चिताचार्य- विपयमादर दृष्टा, रुष्टा व्युत्यिताः सन्‍्तो वसतौ गता भणम्ति देवरहनिवास्याचार्या;-'केन गुणेनैषोंइघिक।, बेना- धस्मार्क मुझयो5प्येवपिधमादर दर्शयति; पश्चात्‌ के वर्य भविष्यामः ?”। द्रोणाचार्योहपि बृहत्तरः सदर्थो विशेषज्ञों गुणपक्षपाती सन्‌ नूतन इस कृत्य सर्वेपु देवगृहनिवास्थाचायमठेपु प्रेपितम- आचार्याः प्रतिसझ सन्ति महिमा येपामपि प्राकृतै- मांतुं नाध्थ्यवसीयते सुचरितैस्तेपां पवित्र जगत्‌ । एफेना«४पि शुणेन किन्तु जगति भज्ञाधनाः साम्पतं, यो घत्तेःमयदेवस्ूरिसमतां सोपस्माकमावेग्तताम्‌ ॥ (०) तत उपशान्ताः संर्ब। द्रोणाचायेणाआ्माणि श्रीमद्मयदेवश्रीणामग्रे-'या इच्ी! सिद्धान्ते करिप्यसि ताः सर्या मया शोधनीया लेसनीयाश |! तथा तत्र खितेन पारिग्रहिकद्ियं प्रतियोधितम्‌, सम्पक्लद्धादशम्रतणित कारिवम्‌1 तथ समाधिना श्रावकलं अतिपाल्य देवली्क गतघ्‌। देवलोकात्‌ तीर्थकरवन्दनाथे महाविदेददे गतम्‌। सीमन्धरस्वामि-युग- न्परसामिनौ वन्दितो, धम शुत्वा पृणौ-मम गुरुः श्रीमद्मयदेयदरिः कतिये भवे छुक्ति समिप्यति ?” भगवद्धयां भणितम्‌-द॒तीये भवे सेल्स्पती'ति शुत्वा तु्टो देवों स्वगुरुपार्थें गत जिनयाता कथिता । बन्दिस्था मच्छद्धघामिमा गाधा पढिता- मणिय तित्थपरेषिं महाविदेहे भर्वंमि तश्यंमि | पछुम्हाण चेव गुरवो मुक्ति सिम्ध गमिस्संति ॥ (११] सा थ स्वाध्यायं इुंवेत्या अतिन्या श्ुता5्ज्नापिता च गुरूणां निवेदिता | मणितमू-ज्ञाता चव्राअ्मामिः | १२, पश्चात्‌ पा रह उ दा मे िहताः । तत्र सम्पन्धिनों भक्ताः थ्रमणोपासकाः सन्ति । तेपां यानपायाणि वढ़न्ति। पोधौ तानि घ॒ प्रेषितानि । तेपं चाषप्गच्छतां क्रयाणरुमृतानां बार्ता जाता-घुडितानि' । ते च थ्राद्वा वार्ता शुत्वा- अ्मुसिनों मन्तिरे। ते च श्रीमद्मयदेवयरिस्मरणप्रस्तोवे बसतौ गताः । वन्दिता मगपन्तः । तैश एषटाः-(किमिति बन्द नफपिपयवेलातिकमों जातः ह। 'मगयन! कारणेनं | कि काम्णम्‌ ? पोतझुडनोदल्ताऊर्णनेनाज्युसिताः स्मः तेन नाइआऋताः | ततः धणमार् चिते ध्याने एला भैणितम्‌-अब विपयवेज्ममाधान ने पिषेय मयद्धिः। पै्माद्‌ द्विदीयदिने माउुप आगतः। दोता! छेमेणोचरिता/ | वार्तामाफ्प्य थादेः सर्येसम्मतेन गुरों मणिताः-शायद्टामः कयाणरेन १ हतः पणने। २ ह्पनाह'। ३ 'राला' 1४ यिप्त्र'। ७ कि 1 ६ 'सैल्यनिवा० | ७ पाछउद प्रामे! | ८ धाद्धा. [1 ९ 'जावा/ 1 १० 'स्मर्णाझने । ११ 'उचछय!। १२ 'खिन्ता मे कार्य! । १३ 'उत्तीो') है




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now