भूदेव - चरितम | Bhudev - Charitam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bhudev - Charitam by महेश चन्द्र - Mahesh Chandra

लेखक के बारे में अधिक जानकारी :

No Information available about महेश चन्द्र - Mahesh Chandra

Add Infomation AboutMahesh Chandra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
त॒तीयः सगं।।.. १७ निजी जी जन जन हान 2७5० ०ल ७५ जज जज ओ ८2०५ +. +..० ७० ता >०-मा+ - हा ७७४८ “जज +ड कल जज जल जज जन जी *+++४ -++->.>चऋ. सं अिनननक-नथान “करन रिकन अन्‍ा-ण - -पी।ीििनजन-क- तृतीयः सर्गः । संस्कृताध्ययनम्र्‌ । स॒ विश्वनाथो5थ कलेजनामनि प्रियं सुतं संस्क्तपाठधामनि । प्रवेश्य भूदेवमपाठयकूलतं स्वसन्निधो किश्विद्धोत्संस्कृतम्‌। १॥ स मुस्धवोधामिधशव्दशासनम्‌ पपाठ तस्मिननवमाव्यमास्थितः । कुताक्रमश्स्य पितुर्नियोगतः पितुरनियोगं स॒ रृढ़ें छ्ामन्‍्यत ॥| २ ॥ कलेजगेहे गुरुणा प्रपाठितः स्थधामिति पिश्रा पुनरेव बोधितः । पटो द्विरुद्घौत इवातिनिमंलः स दारकः सर्वबुधभप्रियो5भवत्‌ ॥ ३॥ कलेजधाम्नो गुरवो यदागमन गृहं पितुस्तस्थ सखित्वगौरवात्‌ । परीदय भूदेवममी तदा मुदा तमस्तुवन्‌ सत्वरमर्पितोत्तरम्‌ ॥ ४ ॥ स॒ देववाणयाः पदमेव चिन्तय- क्थेच्छदिलएडगिरशआ शिक्षितुम्‌। चाच+-नओ>>+-- कलेजनामनि संस्कृतपाठघामनि कलिकाता-पंस्कृतकलेजनामके विद्या- लये। भ्ूतं वेतनादिदानेन स्थापितम्‌ | १। मुग्धबोधामिधशब्दशासनम्‌ मुग्धवोधनामक व्याकरणम्‌ | नवमाव्दमाध्थित: नवमं वत्सरं आरूढ: । । । पटो द्विरुद्धोत इब-द्वो वारो उत्कृष्ट यथा स्यात्तथा धौत: पठो वस््नमिव | ५। इलण्डागर इंरेजो-भाषां | तुष्यता भूदेवं प्रात प्रसादता वपुष्मता मूत्तितता विधिना देवेनेव उलाष्टनाम्ना पण्डितेन इंलण्डीयपुरुषंण प्रवत््यंमान: प्रयुज्यमान; सन्‌ | डे




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now