श्री चन्द्र प्रज्ञाप्त सूत्रम् | Shri Chanda Pragyapt Sutram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Chanda Pragyapt Sutram by कन्हैयालाल जी महाराज - Kanhaiyalal Ji Maharaj

लेखक के बारे में अधिक जानकारी :

No Information available about कन्हैयालाल जी महाराज - Kanhaiyalal Ji Maharaj

Add Infomation AboutKanhaiyalal Ji Maharaj

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
चन्द्रश्गप्तिप्रकाशिका दोका प्रा, १० प्रा. प्रा रश्खू्‌ १२ नक्षत्रचक्रहारनिरूपणम्‌ ७४१५० तत्र पञ्चसु प्रतिपत्तिवादिषु मध्ये 'एगे! एके केचन णवमाहसु' एमाहु एवं वक््यमाणप्रका- रेण आहु कश्रयन्ति । किमाहुरित्याह- ता कत्तियाइया' इत्यादि ता! तावत कत्तियाइया' कृत्तिकादीनि 'सत्तनवखत्ता” सप्तनक्षत्राणि 'प्ुव्बदारिया' पूववेद्ाराणि 'पण्णत्ता' प्रज्ञत्तानि । इह येपु नक्षत्रपु पूर्वस्पा दिशि गमने कुवैत' प्राय. झुभ भवति तानि पूर्वद्दाराणि नक्षत्राणि कथ्यन्ते । अथवा नक्षत्रचक्रस्य पूवैभागचारोणि कृत्तिकादीनि सप्तनक्षत्राणि सन्तीति पूर्वद्वाराणि कथ्यन्ते इति | इढ प्रथमग्रतिपत्तिवादिमतम १ । भेषाश्रत्तस्रः प्रतिपत्तयः सुगमा इति न व्याख्यायते | अय- माणय'-द्वितीयग्रतिपत्तिवादिमते मघादीनि सप्तनक्षत्राणि पृवद्वाराणि 1१। दृतीयप्रत्तिपत्तिवादि- मते-घनिष्टादीनि सप्तनक्षाणि पूर्नद्वाराणि ।१॥ चतुथप्रतिपत्तिवादिमते-अशख्िन्यादीनि सप्तनक्षत्राणि पूरवेद्वारणि ।४। पञ्चमप्रतिपत्तिवादिमते भरण्यादीनि सप्तनक्षत्राणि पूव्वद्वाराणि सन्तीति ।५। एवं पञ्चप्रतिपत्तिवादिना पद्चमतानि सक्षेपत्‌ प्रोक्तानि, अश्वेतेषा प्रत्येक शेष दक्षिण-पश्चिमोत्तर- द्रास्विषये भावना प्रदर्शयति- 'तत्त्य ण॑ जे ते! इत्यादि 'तत्त्य एं! तत्र पञ्रसु प्रतिपत्तिवादिपु खलु जे त ये ते प्रथमा. प्रतिपत्तिवादिनः एवं! एवम्‌ पूर्वोक्त प्रकरण “आहंसु' आहु' कथर्यन्ति यत्‌ ता! तावव कृत्तिकादोनि सप्तनक्षत्राणि पूर्वद्वाराणि प्रज्षत्तानि ते एवं एवम्‌ वयमाणग्रकारेण सप्तनक्षत्राणि आइंसु' आहुः, तान्येव सप्तनक्षत्राणि नामनिर्देशपूर्वक दजैयति 'त॑ जहा! इत्यादि, ते जहाँ तथथा-तानि सप्त यथा-ऋत्तिका १, रोहिणी २, शगणिर. ३, भार्डा 9 पुनवैसु ५ पुष्प ६, अश्लेषा ७। अष्टाविशतिनक्षत्राणां पूव-दक्षिण-पश्चिमोत्तरस्षपदिकुचतुष्टये प्रत्येकरिमन्‌ दिथि सप्त सप्तनक्षत्राणि तत्तदिश्‌ द्वाराणि क्रमेण भवन्ति, तथाहि-कृत्तिकात आरभ्याश्लपा पर्यन्तानि म्तनक्षद्राणि पूर्वद्वारण ७। तदग्रेतनानि मधान आारम्य विज्ञाखा पर्येन्‍्तानि सप्तनक्षत्राणि दक्षिण द्वाराणि १४ ॥ तदग्रेतनानि-अनुराधात आरम्य श्रवणपर्यन्तानि सप्तनक्षत्राणि पश्चिमद्राशणि २१ । तदग्रेलनानि बनिष्टात आरस्य भरणी पयन्तानि सप्तनक्षत्राणि उत्तरद्राशणि सरि | एपग्रथम प्रतिपत्तिवादिमतेडष्टाविंशनिनक्षत्राणा क्रम ।१। एवं द्वितीय प्रतिपत्तोी मघान आरभ्य अ्लेपापयन्ता- न्यष्टावि्यति नक्षत्राणि पूर्वादि दिकू चतुशये सप्प सप्त विभजनेनावमेयानि। एतद हितीयग्रनिपत्ते रप्टीकरणस्‌ ।२ तृवीयप्रतिपत्तो घनिष्टात आरभ्य श्रवणपर्यन्ताश्टाविंशनिनक्षत्राणि प्रत्येक- स्मिनू दिशि सप्त सप्त ऋ्मेण विज्ेवानि ।३। चतुर्थप्रतिपत्ती अश्विनीत आर्य रखती पर्यन्ताष्टा दिशतिनक्षत्राणि पूर्वादि प्रयेकदिशि सप्व सल क्रमेण स्वापनीयानि 191 पद्बमग्रतिपली भरणीन आग्म्याखिनी पर्यन्ताए्लाविशनिनक्षशणि पूर्दादि दिक चतुष्ये सप्तसप्त क्रमेश ज्ञानव्यानि |०७। तदेव पजचप्रतिपत्तिस्पष्टीफृरण प्रोक्तमू | अक्षरणमनिक्का ववमृहनीयेनि । अथ नगवान्‌ स्वमत ग्रदशयति वय पृण ह्त्यादि, 'दर्य पुण दब पुनरितिदय तु एवं दक््यमाएप्रल्‍ारण वयामों बदाम कपपाम ता तावत अलीत्यात्या' अनिर्दादीने गनणवण्तला' सप्नक्तागि पृव्यदा- रएरेशा एण्गत्ना इंद्र जा अन्नरान । शाष सुयनय। अवनाशय -- क्न्रानजेन शआर्मय- गा




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now