जैन सिद्धान्त कौमुदी | Jain siddant kaumudi

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Jain siddant kaumudi  by मुनि श्री रत्नचन्द्रजी महाराज - Muni Shree Ratnachandraji Maharaj

लेखक के बारे में अधिक जानकारी :

No Information available about मुनि श्री रत्नचन्द्रजी महाराज - Muni Shree Ratnachandraji Maharaj

Add Infomation AboutMuni Shree Ratnachandraji Maharaj

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
अर व्यस्जनसब्धिप्रकरशम्‌ १३ दो हो घध:॥ ३1 ४1 ६॥ दकारात्परस्प हकारस्य धक्ारः स्यात्‌ | उद्धरो ॥ द॑ इति--दृः है: घ इति पदत्रय॑ क्रमेण पश्चम्यन्तं पछ्यन्त॑ प्रथमान्तच्च | उद + हर इत्यत्र हकारस्य हमिभचाभाव्राददे व्यजनप्येति सूतत्याप्राप्ताननेन हकारस्य बारे विध्रोयते | अहणमित्यादिषु अकारात्परस्य साभूदिति प्रथमं पद्म ॥ हे उदः सश्छा, चा॥ २। ४1 ४॥ उदः प्रस्य सकारस्प छक्कारो वा स्पात्‌। उच्छाहो । उच्छयो । पल्षे उस्साहो | उस्सयो॥ उद्‌ इति--उद्‌ः सः छ इति पदत्रय॑ क्रमेगप स्वम्यन्तं प& यन्‍्त॑ प्रथम्ान्त व । उद उदुपसगोदित्यर्थ: । उद्‌ + साहो इत्यप्न विशेषविद्दितत्वानिखकाशश्ाघ, सक्तारस्य छकारत्ततोष्हे व्यजनत्येतितृत्रेण दकारस्य पर- सबयणुश्रकार: । एवं उद्‌ +सयो--हत्यत्रनापि | पक्छे--छकारस्य वेकल्पिकत्वातद्भावपक्षेप्द्दे न्यअनस्येति दुकारस्य परसदर्ण सकारः ॥ वर्णानामभावोध्वसानम्‌ ॥ १ । १। १८॥ स्पष्टम्‌ ॥ धर्ौनामिति--यदनन्तरं कोइपि वर्णो नाध्ति तादशः पदस्य वाक्यस्य घाउन्तोष्वसानमित्युच्यते । संज्ञासूत्रमिदम । अत््य फलन्तुम्नो ठुस्वार इत्यत्रानुपदमेव व्यक्तीभविष्यति ॥ म्लनोरघ्जुस्वारोड्वसानव्यज्ञनथो। । ३२। ४1 १॥ अवसाने व्यज्जने च परे मकारनकारयोंरलुस्वारः स्थात्‌ | निओइउं | संसमरह । अच्छेतति | मनोसनुस्वार इति--म्लोरिति पष्टोट्टिबचनम्‌ । वर्भोपरि विन्दुस्तुस्थार उच्यते। ननन्‍्ववसानस्या- भावहालातरलत्यव॒द्रों न स्थादिति चेत्सत्यम्‌। बुद्धिक्तपरलव्यवहारस्थ ततन्नापि सम्मतत्वातू | निश्रोइई॑ इत्यवसानस्योदाहरणम्‌ | सम्‌ + सरइ ८ संसरईति । व्यअनत्योदाहरणम्‌ । अच्छ + न्ति---हत्यत्र तकाररूपव्य खने परे नकारस्पानुप्तार: । अदे व्यजनत्येत्यध्यापवादभूतमिद्म्‌ । रचरे वा ॥ ३१४ ।२॥ मकारस्यानुस्वारों वा स्यात्स्रे परे । कुंधं अर च। उसममजिओ च॥ स्वर इति--प्लोरलुस्वार इति पूवधुज्नादतुऋष्यते | छविदेकदेश इति न्यायेव । झुंथुम्‌ + अर॑ चेत्यत्रा- कारे परे मकारस्यातुस्वारों जात: ।पक्ते झंंथुमरं चेत्यपि । उसभम्‌ + अजिश्म॑ चेत्यन्न मकारस्यानुस्वारा- भाव: प्रदर्शित वैकत्पिकत्वातू---पत्तेडलुस्वारो5पि ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now