अथ श्रीमद्णुभाष्यम | Ath ShriMadnubhashyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Ath ShriMadnubhashyam  by श्री कृष्ण्वल्लभाचार्यः - Shree Krishnallabhacharya

लेखक के बारे में अधिक जानकारी :

No Information available about श्री कृष्ण्वल्लभाचार्यः - Shree Krishnallabhacharya

Add Infomation AboutShree Krishnallabhacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
धर सप्रकाशे अणुभाष्ये । कप अथातो बह्मजिज्ञासा | १ ॥ इद्मत्र विचायेते । वेदान्तानां विचार आरम्भणीयों नवेति | अलडुसबेन्तु मत्खान्त मायावादतमोहरा: ॥ ६ ॥ तत्वुत्नानू सह छुताभानजगुरून श्रीकृष्ण चन्द्रा हयान्‌ ॥ भत्तया नाम पतामहं यदुपति तात च पीताम्बरम ॥ चन्द च त्रजराजमन्वयमर्णि यद्दोचिषा माहशों- 5प्यासीन्मूभिि कृपापरः प्रशुवर. श्रीवालकृष्णः खयम ॥ ७॥ भ्रीवल्लभाचायेपद स्वुजाते भक्तया मुद्राष्त्तह्ादि संनिवेदय ॥ भाष्यप्रकाशे प्रयत्तेशतिदीनो ।निःसाधनस्तत्करुणावलेन ॥ ८ ॥ आचायेवाच: प्रणमामि भाष्यसुबो घिनी सवा इतरास्य यास्ता: ॥ मत्खान्त आगत्य क्ृताप्लुवास्ता मदीयवाचां रचयन्त्वलडुगत म॥९ अथ स्ालोकिकान्ुभावप्रकटनहद यस्य भगवत आज्ञया तद थेमाविभूताः श्रीमदाचार्यास्तस्यानुभावस्य सर्ववेदान्ततात्पयगोचर- त्वज्ञापताय वेदा्थेंतामरसतरणोंभेगवर्तों वादरायणस्य सूत्राणि व्या- फरिष्यमाणा: ' सूत्नार्थों चण्येत यत्ध वाक््येः सूतानुसारिसिः । स्प- | दानि च वण्यन्ते भाष्य भाष्यवदों विदुररिति भाष्यलूक्षणात्‌ खु- त्वोपन्यास एवानुसरणसिद्धे: खक्नरादित एवं साष्यत्वाय सूत्नीया- थशच्देनिव मड़ालसिद्धेश्व सूत्रमेवादों पठन्ति # जथातों ब्रह्मजिन्वा- सेति # नच मड़्लाचरणान्तराददंनाच्छिएाचारजिरोधः शडूतीयः । महाभाष्ययोंगभाष्ययोग्रन्थकृत्छृतस्यथाथशब्दातिरिक्तस्थमड्गललस्या- द्शनन, शावरभाष्य च अथातो धम जिज्ञासा इसने सूत्॒मवोपन्य- स्य साध्यारस्सद््शनेन च विरोधामावादिति । अस्यारम्मसूत्रत्वाद- धाधिकारवषयसम्वन्धप्रयोजननिरूपणद्वारा शाख्रारम्स:ः समथ- नीयः: । झासप्रदृत्यावश्यकत्वहेतुरूषपा सड्ातिश्व निरूपर्णाया। ! न्‍्यथा प्रक्षावत्पतृ त्यभावन शाख्रवयध्य स्यात्‌ | शासत्स्य चधत्वमाप चिचारणीयम । अन्यथा बेदान्तानुप्युक्तत्व, प्रामाणिकानाद्रणीयत्वं व्यू स्थात्‌ | नदिदं सर्वे हृदि रत्वा भगवता श्रीवाद्रायणाच्रायणद- मधिकरणरूप॑ सूत्रे प्रणीयते, न तु ब्रह्मविचारप्रतिज्ञामान्रमत्र क्रिय त इत्याशयनाहुः # इृदमित्यादि #




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now