न्याय लीलावती | Nayaya Lilavati

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nayaya Lilavati  by श्री कृष्ण्वल्लभाचार्यः - Shree Krishnallabhacharya

लेखक के बारे में अधिक जानकारी :

No Information available about श्री कृष्ण्वल्लभाचार्यः - Shree Krishnallabhacharya

Add Infomation AboutShree Krishnallabhacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
न्यायलीलावतीकण्डाभरण-साविवूतिप्रकादोद्वाखिता.. १३ न्यायलीलावतीकण्ठाभरणम्‌ कत्वे सम्माव्य दूपयितुं विकट्पयति--प्रतीत न वेति । अन्ययोरव्यवच्छेदो विद्वष्याद न्यत्र विशेषणयोगव्यवच्छेदः यथा पार्थ पव धनुद्धर इत्यत्र भीमादों घनुद्ध रत्वयोगो व्यघक्छियते । एवं ख द्रब्यादिषड्भ्यों विशेष्यभ्यो5न्ययदि प्रतीत तदा. तत्र पदार्थत्वव्यवच्छेंदो 5 चुप पन्न: । पदाथत्वव्यवच्छेदो हि. पदार्थत्वव्यवच्छित्तिप्रत्ययः स चाधिकरण- ज्ञानतन्त्र सदूभ्यामभावों निरूप्यत इति सिद्धान्तात्‌ , अधिकरणं च चर्मिश्नम प्रतीत मेवेत्याह--सुप्रतीत॑ चेति(१)। व्यवच्छेधे बयवच्छेद क स्मे पदार्थान्तरमेवावधार णव्यवच्छेद्य॑ तह्मवच्छेंदश्च पदार्थव्यवच्छेद मु खेनेत्यन्यदेतत्‌ू । तथा च व्यवच्छेद्य॑ व्यवच्छेदाधिकरणमित्यप व्या- ख्यानमू । तथा च घडेव पदाथों इत्यवधारणन व्यवच्छद्य: सप्तमप- दाथे। स चन्न प्रतीतसर्तदा तत्र पदाधत्वव्यवच्छदों न दाक्य इत्य- थे' । यद्वा अन्ययोगव्यवच्छद इत्यचान्यस्य विदोषणन सखह योगस्य सम्बन्धस्य व्यवच्छदः स च पदार्थ एवेत्यत्रान्या भीम दि प्रसिद्ध- स्तस्य विद्वषणयोंगों व्यचच्छिद्यत इति युक्त प्रकते तु न तथत्यथेः । यायरलीलावर्तीप्रकाद विज्ञति ते: | समभिव्याहार इति । न च तात्पयेस्य पुरुपच्छा'घीनतया विशषण- खट्भतवकारादपि कबचिदन्ययोगव्यवरुछेद्प्रतीत्यापत्तिरिति वाच्यम्‌, अनादितात्पैस्वैवात्र नियामकत्वात्‌ । यदि प्रोत्तरस्थात्वनव विदाषण- सड्तैवकारत्वादिना दक्तिस्तदा शड्टेव नोदेतीति(२) 'ध्येयम्‌ । मिश्रा- स्तु व्यवच्छदमात दाक्तिलीघवात्‌ अयोगादिलाभस्तु पाण्डरादिपदा- लक्षणया स्वतन्त्रोपस्थितये प्रति योगित्वापस्थितये च लक्षणायास्त्व- यापि तत्र स्वीकारात । अत एव पदार्थेकदेशान्वयप्रसड्ीडपि न, अत पवौत्सर्गिको विद्वाष्यान्वयो5पि समर्थितो भवति ! एव च पा- चकफ्रादिपदे रूडिस्वीकारोशपि सड्च्छते । अन्यथा कतियोग्यतादाक- घ्रत्यय पदार्थेकद दा कृत्यन्वयस्य तज्(३) बाघात । अतणएव च सन्ध्या- काला करणे विशेष्यध्न्वेति; न तु करणे विदाघण इत्यपि सहच्छते । अन्यथा तघ्रापि विदेषणान्वयाबिरोधात्‌ । न व स॒पवायमित्यत्र सवेनाख्ि लक्षणाया अस्वीकारादयं कदपों नोलित (४) इति वाच्यम्‌ , तत्र भेदाजुमवेन(५) त्वयाप्येवकारस्य दाक्तचन्तरस्वीकारादिति वदन्ति। अत्र केचितू । पाण्डरपदस्यायोगलक्षणायां पाण्डरत्वमेव न प्रतीयेत (९) अमतीत चदिति साबु पाठ. । दि (२) बाढ्ुपि नेति पाठान्तरम । (३) तत्राबाचादिति पाठान्तरसू । (४) न सड़च्छत हाति पाठान्तरमू । (५) अज्ासदानुसवनेस्यन्य पाठ. 1




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now