हितोपदेश-मित्रलाभः | Hitopdesh-Mitralabh

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Hitopdesh-Mitralabh by श्री कृष्ण्वल्लभाचार्यः - Shree Krishnallabhacharya

लेखक के बारे में अधिक जानकारी :

No Information available about श्री कृष्ण्वल्लभाचार्यः - Shree Krishnallabhacharya

Add Infomation AboutShree Krishnallabhacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
कथामुखम्‌ । ७ शासनिषिद्म आपत्तिप्रद्‌ कम इत्यथ- तस्मे भवति ८ पुकेकमप्यनथ जनयतीति भावः। तहिं यन्न 5 यस्मिन्‌ पुरुषे, चतुष्टयम-यौवन धनसम्पत्तिः प्रभुत्वमविवेकिता तुष्टयसपि एकन्नितं भवति, तन्न ८पुरुषे, किम्ु-किं बक्तत्यम, यत. स तु लनः थानां खनि( कोश )रूप एवं सवतीति भाव-। आ०--जवानी, षनदौकत, आधिपत्य ( अधिकार ) नौर भघानता ( विषेक्त्यता ) इन चारो मे से पकन्यक मी बंढा-पढा अनं ( भत्याचार ) कराता है तो चारों जहाँ ग्कतित ह बर्ह कौन भन्थे नदं होगा ! भात्‌ समी अनये दोंगे ( महाराज सुदशेन के प्रौ मँ चारो छपस्थित ये ) ॥ ২২17 इत्याकर्ण्या55त्मनः पुधाणामनधिगतशार्त्राणां नित्यमुन्मागंगामिनां शाखाऽनयुष्ठानेनोद्धिञ्चमनाः ख राजा चिन्तयामास । भ्या०-इति = पतत्‌ श्ोकद्वयर्र आकर्ण्यन्श्ुत्वा, भादमन = स्वस्य, भनधिगत आ्ाखाणाम्‌ = अधित क्ख यैस्ते अधिगवश्चाखा , शधिगतश्षाखा न भवन्ति ते अनधियतशाख्ा , तेषाम्‌ = चादखञ्चानशूल्याएनामित्यथं । अत पूव नित्यस्‌ = सर्वद्‌। उन्मार्गगामिनासच्छस्वितो सायं, उन्मायं , उन्मार्गेण गच्छन्तीति उन्मार्गं गामिनः तेषामु = छपथगरदृत्ताना यतक्रीडादिभ्यसनाऽऽखकालामित्यथं, । पुन्नाणान्स्वतनया- भाम, शाल्नाऽनुष्टानेनष्भलु्ठीयते अभ्यासे. अनुष्ठानं न भवतीत्यनः बष्टानख, शाखाऽनम्यासख, ( अर्थात्‌ ) चाखविरुद्धाचरणम्‌ इति यावत्‌ › तेन हेतना उद्विभ्रमना, = उद्विज्नं भ्याकुकित मन. = मानस यस्य स › चिन्ताऽऽ्छखित., सन्नि व्यर्थं सादश. स राजा खुद न^वपति , चिन्तयामाख = शोष । भा०--इन दोनो दछोको को नकर विघ्ाध्ययन नीं करने बाले तया অনা হ্যাক निषिद्ध न्यसनं मँ चूते वाक्ते भपने रानकरमारोके श्चास -विदद्धाऽ्ऽचरण से दुःखि ददन महाराज चिन्ता करने कगे | चिन्तां निरूपयति-- कोऽर्थ, इत्यादिना पुस्तकेषु चे ति ( ६९) पयंन्तेन- ५८ कोऽर्थः.पुञेण ज्ञातेन थो न विद्धान्‌ न धामिकः । काणेन चश्युषा कि षा च्यः पीडेव केदलम्‌ ॥ १२ ॥ भ०~-यः न्‌ विद्वान्‌ (मवति), न घा्मिक. (भवति), (तेन) जातेन पुत्रेण क धर्थं ( भवति ) १ ( यथा ) काणेन चकुषा किंवा ( भवति ), चछुः केवलं पीडा एव ( भवति )। व्या०--य- पुत्र न विद्वान = वेप्तीति विद्वान्‌ , पण्डित , विविध य नं উপ 1न घार्मिक«त धर्साजुशीलनरत«भवति), -तेन ) अविदुषा अघा श्ुःनामकनरकाव्‌ जनायते इति शत्र › तेन 1 जातेन = स्वस्मादुत्यक्ेनापि,क म आर (भवि) सिद्धयति १ न कोऽपीस्यथैः 1 स्वसम्बन्धिजनपुत्रः तदपेणया साक्षात्‌,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now