तत्त्वार्थसूत्र जैनागम - समन्वय | Tattvarth Sutr Jaina Gam Samanvay

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Tattvarth Sutr Jaina Gam Samanvay  by चन्द्रशेखर शास्त्री - Chandrashekhar Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about चन्द्रशेखर शास्त्री - Chandrashekhar Shastri

Add Infomation AboutChandrashekhar Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथमाध्याय [ 8 छाया--. नादर्शिनिनो ज्ञान, ज्ञानेन विना न भवन्ति चारित्रयुणाः | झआगुशिनो नास्ति मोक्ष, नास्तयमोक्षस्य निर्वाणम्‌॥ त्रिविध सम्यग्‌ प्रजप्त तथया ज्ञानसम्यग्‌ दर्शनसम्यक्‌ चारित्रसम्यगू | मोक्षमार्गगति तथ्यां, शुशुत जिनभापितामू । चतु/कारणससयुक्ता, ज्ञानदर्शनलक्षणाम्‌ ॥ प्ञान च दर्शन चैव, चारित्रं च तपस्‍्तथा | एप मार्ग इति प्रज्ञत्त ३, जिने्॑रदर्शिभिः ॥ जान च दर्शन चैव, चारित्र च तपस्तथा । एत मार्गमनुभाप्ता , जीवा गच्छन्ति सुगति॥ परी आप मम परम ली त॑ जहा -सुयनिस्सिए चेव असुयनिस्सिए चेव १८। सुयनिस्सिए ढुविददे पण्णत्ते, त जहा अत्योगादे चेव वंजणोग्गदे चेब १६ । 'सुयनिस्सितेडवि एमेव २० | सुयनाशे दुचिह्े पयणत्ते, त॑ जद्दा - अगपविट्टे चेव अंगवाहिरे चेव २१ | अंगवादिरे दुविदे पर्णत्ते, त॑ जद्दा - आवस्सए चेव आवस्सयवइरित्ते चेव २२ | आवस्सयवतिरित्ते दुविहे पण्णत्ते, त॑ जहा - फालिए चेव उक्‍्कालिए चेव २३॥ स्थानाब्नसून्र० स्थान २, उद्दे० १ सूत्र ७१ दुविदे धम्मे पण्णत्ते, त॑ जहा - सुयधम्मे चेव चरित्तघम्मे चेव । सुयधम्मे दुविद्दे परणत्ते, त॑ जद्दा-सुत्तसुयधम्से चेव अत्थसुयधम्मे चेव। चरित्धम्मे ठुविदे पण्णत्त, त जहा - आगारचरित्तधम्मे चेब अणगारचरित्तथम्मे चेव । दुविदे संजमे परणते,* त जद्दा - सरागसंजमे चेव वीतरागसंजमे चेव । सराग संजमे दुविहे परणत्ते, त जद - सुहमसंपरायसरागसंजमे चेव वादरसपरायसरागसंजमे चेव । सुहुमसंपरायसरागसजमे ढुविद्दे पणणत्ते, व जहा-पढमसमयसुहुमसपरायसरागसजमे चेव हअपदमसमयसु० । अथवा चरमसमयसु० अचरिमसमयसु० 1 अदृवा सुहमसपराय- सरागसंजमे छुविद्दे पण्णत्ते, तं जहा - संकिलेसमाणए चेव विसुज्कमाणए चेव। बादर- + * झगायारचरि्तधम्मे दुविदे पणणतते,' इत्यपि पाठान्तरम्‌ |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now