ओम वाल्मीकिय रामायण | Om Valmiki Ramayan

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Om Valmiki Ramayan by पंडित भगवद्दत्त - Pandit Bhagavad Datta

लेखक के बारे में अधिक जानकारी :

No Information available about पंडित भगवद्दत्त - Pandit Bhagavad Datta

Add Infomation AboutPandit Bhagavad Datta

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
४ वाल्मीकीय-रामायणम्‌ मनस्वी ' ज्ञानसम्पन्नः शुचिवीयसमन्वित/ | [शश्ड, १६] रक्षिता सबलोकस्य धमस्य परिरक्षिता ॥१७। [१३ १७पू] स्वेवेदाड्रविद्वेव“ सवेशास्रविशारदः ।* [१७पू १८ पू] सर्वलोकप्रियः साधुरदीनात्मा बहुश्र॒ुतः ॥१८॥ . [*८पू १८ उ] सवेदाइनुगतः सद्धि समुद्र इव सिन्धुभिः । [१७७ १९पृ] स सत्यश्व” समश्रेव सौम्यश्च प्रियदशेन॥ १९॥ [९१६७पू १९७] राम: सवेशुणोपेत) कौसल्याउडनन्दवधेन! ।. [१६७ २०पू] समुद्र इव गाम्भीययें स्थे्यें च हिमवानिव ॥२०॥ [१७पू २०४] विष्णुना सदशो वीयें सोमवत्रियदशन/ |. [ए७उ २९पू] कालापिसद्शः कोपे' क्षमया पथिवीसमः ॥२१॥ [१८<पू १. प्र-यशस्वी । २. प्र--झुचिवेश्यः समाधिसान्‌ । ब रा र प भ ८--झलुचिर्वीये ० । ३, प--अतः परमधिकः पाठः-अजापतिसमः श्रीमान्‌ दातारिपरारसूदनः। ७. प--अतः परमधिकः पाठः--- स्वस्थ धर्मेस्य सर्वेश्न स्वजनस्य च रक्षिता । ५. प्र--वेद्वेदाह्ञवि० । रा-सब्वेवेदाथेवि० | ६. त छ 2--अतः परमाधिकः पाठ:-- सर्वशास्थरथतत्वज्ञो मातेमान्‌* प्रातिभानवान | प्र. सत्यवान्‌ सर्वेसत्वज्ञो नीतिमान्‌ प्रतिभाववात्र । ७ जो रॉलल्न्‍सभ्यश्ल | ८. रा>>सदा च | ९. व त--स अन्यसमरः सोम्यः स चेकः प्रियद्नेनः । छुन स्र झुर खमर १३9 99 99 99 प्र प-- स सत्य: स समः सोम्यः स चेकः प्रियद्शैनः। 86«+ सर समभ्यरच सम: स्तुत्यः सोम्यश्च ग्रि० | १०. के ज़ रा 5--सौम्यः । ११. त--चैये चानुपमः सदा । छ-थैर्ये च मधवानलिव | १२५. जरातल प्र पभ ट--क्रोघे । #रा प-नीतिमान्‌ |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now