व्याकरणमहाभाष्यम् | Vyakaranamahabhashyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vyakaranamahabhashyam by पं. श्री रुद्रधर झा - Pt. Shri Rudradhara Jha

लेखक के बारे में अधिक जानकारी :

No Information available about पं. श्री रुद्रधर झा - Pt. Shri Rudradhara Jha

Add Infomation About. Pt. Shri Rudradhara Jha

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्छ भूमिका | आरभ्य भवतो जन्म यायन्नन्दामिपेचनम्‌ । एतद्रपंसहस्र तु शत पत्नदशोत्तरम्‌ 1 ( श्रोमागवते १२ हकम्चे २ अ २६ इलो० । तैवा-यत्रापि ) इति परीक्षितो जमापन्तरम १११५ वर्षे्यो3वाड्‌ नाद्राज्यप्रासस्भ » शत वर्षाणि व नवाना नन्‍्दाना राज्यमिति लभ्यते। तत्रापिच विश्रतिषत्ति , पुरागाजुंशीलिन कले प्रारम्भ एवं प्रीज्षितो महाराजत्य जन्म मन्वते, कलेश्रादयव्वे धण्षद चर्षाति ब्यत्ीतानीति ततो ११५५ वर्षाण़ा नि सारणे ३९४० वर्षेभ्य पूर्व (ईसात पूर्व विशवितम्या शताब्याम ) चन्दराज्यारम्भकारू अतीयते, वर्षशतकोचर च॑ (ईसावपूर्व॑शूनविश्या शताब्याम ) नन्दराज्यसमाप्तिकाह । अथ राजता द्विग्यान्तु कहे ६३३ बपश्बतीतेषु कुरुपाण्डवा अभवल्वित्युक्तर--शतेषु ऐपट्स॒ साद्वेषु ध्यधिकेषु च भूतले। कलेगतेपु वर्षाणामभयन्‌ कुरुपाण्डवा 3 (१-४० ) महाभारतवुद्धावनन्तर च परीक्षितों जन्मेति कलेरष्टम्या इताब्दथा परीक्षितों जन्म ल्यते। तद॒न-तर पूर्वोक्तरीस्या १११५ वर्षानन्तर नन्द्राज्यार्म्भ इति कलेरेकोन्बिंशनितम्या शताब्दूधाम्‌ ईसात पूर्व द्वादश्या शवाबदया नदुराज्यमायाति | केचिच्च पूर्योक्ते भ्रीभागवतपथें 'ज्ञेय पद्नशतोत्तरम! इति पाठ सन्वाना परीक्षिज्ज-मानन्तर १५०० वर्षभ्योडर्याड नन्द्राज्यप्रवृत्तिरिति राजतरब्विणीरीत्या ईसात पूर्व सप्तम्यष्टमी वा शताब्दी नन्‍्दराज्पकराछ इति सावधन्वि 4 सेय पिप्रतिपत्तिरद्याप्ये तिहासिकाना मलललीलाप्राइ्नणभूतेवेति नात्र स्वहपकाये निबस्पे चय लत्र पतितुम्िच्दाम । पुराणभूमिराया विपयमिम विवेचयिष्याम , एवावदेवतु वक्तव्यमत्रास्माकम्‌ -यत्‌ कथास र्त्सागररीत्या भन्दराज्ये पाजिने समय सिद्धथवि । तिमुनिकल्पतरुप्र्तिष्यपि तदेवानूचते । आर्यम झुश्रीमूलकक्पे बौद्धअन्येडपि पाणिनिना माणवेन सह महापत्मनन्दर्य सौहाद बमूवे युक्तम्‌ 1 तेनावि नन्‍्दसमकाल्किव पाटलिपुत्ननिवासश्र पागिने सिद्धवति। पर कथासरित्सागरमथतना ऐतिहासिफा न प्रमाणयन्ति, विनोद्सात्रार्था कथास्तन्न सगृहीता इत्येव ते मन्यस्ते। वौद्धम-मे च॑ योध्य पाणिनिर्नाम माणव उक्त , सोड्यमेव व्याकरणरचयिता पाणिनिरन्यो वा! इति न तत सिद्धयति। माणव इति विशेषण च विपरीतमिव। न हीदश जाचार्य केनापि माणवपदेन विशेष्येत, तस्मात्‌ स्वातन्न्येणेवान विचारधारा पा णिनिदेशकालूविपये प्रवर्तनीया 1 तन्न ब्रिफाण्डशेपे कोपे पाशिनिनामसु 'शालातुरीय ! इति पढनात्‌, गगरत्महोदधी च जेनलेखकेन वर्द्धमानेन 'शाला तुरो भ्राम , साइमिजनो स्यास्तीति शालतुरीयस्ततभवान्‌ पागिनिरिति! तद्विवरणात्‌ शाल्मुरो झामो5स्य भगवत पामिनेर्ज न्मसस्‍्थानमि युररीक्रियते। काक्षिकाव्यारयाया न्‍्यासग्र-्येडपि च ५११ पुजव्यास्यायाम्र “अत शारछातुरीयेण प्राक्‌ उजश्न इति नोक्तम'-इस्पुक्तन। तेनापि शालातुरीय व पागिने सिद्धयति। शुस्शिलालेखेपु वरभ्या प्राप्त एकस्मिन्‌ शिल्लालेसे (३१० सब स्सरलिखिते ) पाणिनीयशाख्रकृते शारातुरीयतन्तमः इति प्राप्यत इत्यपि श्रीवासुदेवशरणमहोदयेनोक्तम्‌ श्यू आन्‌ छु भाझू नामकश्रीनदेशीय परिभ्रमगशील ईशुखिस्तस्यथ सप्तम्या शताब्धामिहायात॒ स्वय शाल्तुरआमे गत ? तेन रपष्टमेव तप्त्याना जनाना किंवदन्तीमाकश्य शालातुरप्राम पामिनेर्जन्मस्थानमिति लिखितम्‌ । तदिथमनेके प्रमाग्रेनिश्रित पाणिनेर्जन्मस्थान शालतुरमाम हत्पेबैतिहासिका मन्यन्ते। अस्य चआमर्थ र्थाननिर्दे शो$पि चीनदेशीयनोक्तन परिभ्रमण शीलेन छत , यदय शाल्त॒रप्रामो गा-धारदेशे उद्धाप्ड इति असिद्धात्‌ स्थानात्‌ आयेण क्रोशद्या-तरे > डरआामसमीपेश्स्तीति । गान्धारदेश इदानी कन्धार इत्युच्यते-इति चहुना विश्वास । उद्धाण्डपुर चेदानीस्‌-- ओोहिन्दनाग्ना कुभाया ( काबुल्‍नदया ) सिन्धोश्व सडद्गमस्थानेअस्ति, तत्रेव पश्चिमोत्तरस्या दिश्ि लहुरनामको ग्रामोडपि ताव स्पेव दूरे प्रसिद्ध इदानीमपि। से समीप एवासीत्‌ शालातुरग्राम इति निर्णीतप्रायम्‌। तरिमिश्र काले गा-धारदबोतन्न कश्नन बाल शिज्षार्थ पारल्पुत्र गच्छेदिति न सम्भाव्यते, तस्मात्‌ तन्नैव प्रान्ते स्थिते तक्तशित्यविश्वविद्यालये पाणिने शिक्ता बभूवे स्याघनिका भजुमिन्‍्वते पद्मनददेशे ये शब्दा क्रिजिदैपस्येणापि अब्ृत्ता , तेपामध्यन्वार्यान पागिनीये दश्यते, थथा' उदक च विपाश ? छराकछ $ति सूत्रेण पिपाशों नया उत्तरकूले स्थिताना कूपाना बाचकेपु शब्देषु अजूप्रत्ययो विधीयते, विपाशों इक्षिणभागे स्थिताना त्तु चाचकेपु जण ग्रत्यय । जगनोश्व केवल स्वरे भेद -सोड्य सूच्मो5पि भेदस्तेनान्वारयाव इति पत्ननदेपु परिभ्रमण पाणिने स्पष्ट सिद्धयवि। पाटजिपुप्रे चर्पाचायसमापेड्प्ययन-तु कार्पनिकमेवाद्यवे भन्यते पाणिनिना अम्थों विरचय्य महाराजसनब्निधो प्रेषित , तेन च॑ पाणिनिर्वहु सम्मानित , झन्यर राजशेसरेण का यमीमासाया चोक्तम्र--'शूयते चच पाटलिपुप्रे शास्रकारपरीक्षा, अन्रोपयर्षवषा विह पागिनिरिद्वलाविह व्याडि । घररुचिपतञअढी इह परीक्षिता स्यातिमुपञग्मु ? इयादि। तेन ग्रन्थरच मोत्तर पायिने पारलिपुत गसने सरभाब्यते, तत्रेय तदगन्थस्य परीक्षा समपन्ना भवेद्‌। तत एवं 'उद्दाटकपुष्पभजिका! इव्यादि प्रच्यदेशप्रसिददकीडादिया चक्का झच्दा अपि पागिनिनास्वास्याता दृश्यन्ते 1 पुवविधाना शब्दाना तत्तदेशपरिभ्रमणभन्तरेण जातुमशक्य-वात्‌। दौद्वमन्पे मशुध्रीमूल्कद्पे समुद्षतनामा प्राणिनिरयमाचार्य एवं चेत्‌, तद॒पि सम्भवति! पाटडिपुम्ने परीक्षणानन्तरं




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now