मनोविज्ञान मीमांसा | Manovigyan-meemansa

Manovigyan-meemansa by विश्वेश्वर: - Vishveshvar

लेखक के बारे में अधिक जानकारी :

No Information available about विश्वेश्वर: - Vishveshvar

Add Infomation About: Vishveshvar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
्ष् मनोपिशिन-मीमँ सा [ प्रवेशक नियमा अनेनैव पञ्चाज्ञन चिधिना निर्धारिता सन्ति । को डपि जन भ्रयोगैस्तेपां प्रामास्यमवधारयितु शक्नोति । किन्तु मनोविज्ञान अयोगावसरों भौतिकविज्ञानापंक्षया न्यूनतरा भवति । पिपाक्तस्य भोजनस्य मनसि प्रतिकूला उस्वास्थ्यकर प्रभावों भवतीति तस्य परीक्षणाय विपाक्त भोजन. कम्मेचिदपि मलुष्याय . प्रदातु .. नाधिकृतों बैज्ञासिक । कदाचित तीबें ण केनचिच्छोकावेगेन मानसिक सन्तुलनं विहाय जनों विक्षिप्रतामुपैतीति तस्य परीक्षणाय तादशे शोकायेंगे कमपि पुरुष निक्षेप्तु न प्रभवति कश्चिदिपि सनोध॑ज्ञानिक । लोकोत्तरप्रतिमाशलिन कस्यचिंत पुरुपस्य मस्तिप्करचनायां कि वैशिष्स्य विद्यते इति परीक्षणाय मर्डूकस्याज्ञ- विच्छदवत तत्र शल्यक्रिया. नाजुज्ञायते । एवं मनोविज्ञास बहुधु विषयपु सप्रतिबन्ध प्रयोगावसर इति | यत्र प्रयोगावसरा न भवति तत्र अयोगस्थाने . निरीक्षणमेदोपादीयते । अत एव बेज्ञानिकचिप पत्चाज पु. निरीक्षण प्रयोगश्चेत्युमयमपि समाविष्टे विदयते । तदुक्तमू-- वस्तुब्त्ततमाहारों . वर्गोकरशुमेत्र सर । अजुस्युतस्य सून्रस्थानुसन्धान तदन्तरा | ३1] परीक्षण प्रयोगेश्न नियमस्यावधारणम | श्रध्ययनस्य पश्चाज्ञों विधिवेंज्ञानिकों मत | ४]। मनोधिज्ञानस्य विकासक्रम --- चेतनाचेतनानां सनोव्यापाराणां वैज्ञानिकेन विधिनाध्ययनमेव मनोविज्ञानमिति सामान्यती मनोचिज्ञानस्य स्वरूप॑ यद्यपि निरूप्यते तथापि तदू विशर्द॑ न भवति । तस्य वैशद्याय मनोंविज्ञानस्थतिवृत्तमा- लोचनीयं भवत्ति । मनोविज्ञानवा्वकस्य साइकालोजी शब्दस्य श्यात्म- विचारा्थकत्वादास्मैव _ पूव सनोविज्ञानस्थ विषय आसोलिए लि पूेमुय- पादितम्‌ तदा मनोविज्ञांनमध्यात्मविद्याया अज्गमात्रमासीन्न स्वतन्त्रं तस्यार्स्तित्वयमासीतू । गरच्छता कालेन। विज्ञानस्य प्रभावादात्मन्येव पाश्चात्यविदुषामनाश्वास समुत्पन्नः । तेरा सब्दिग्वमाप्मान॑ परिड्रत्य मन एवं तेपामध्ययनस्य _ विषयतासुप्गतम भास्मतत्वापेक्षया मनस्तत्वं स्थूलटर प्रचुरव्यवहारविषयं चेति थे जना मात्मसत्ताया पलायन्से सम विभ्यति सम वा ते मनस्तत्वावध्रस्मेन राशिकं सन्तोपमन्वभवन | किन्तु स सन्तोषो5प्यस्थिर क्षेणिक एवं च सील । सनस्तत्वमात्म-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now