द्रविदाम्राय दिव्य प्रबन्धविवर्ते भाग 1 | Dravidamraya Divya Prabandhavivarte Vol - i

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Dravidamraya Divya Prabandhavivarte Vol - i  by खेमराज श्री कृष्णदास - Khemraj Shri Krishnadas

लेखक के बारे में अधिक जानकारी :

No Information available about खेमराज श्री कृष्णदास - Khemraj Shri Krishnadas

Add Infomation AboutKhemraj Shri Krishnadas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
तिरुप्पल्लाण्डु दिव्यप्रबन्धः श्३ वाणासुरभड्कथा चेवम:--बलिचक्रवर्तिनस्संतती जातो बाशासुरः कदाचिन्मदादेवस्य नटराजस्य नटनसघलोक्य हष्ट: स्वकी यहस्तद्वयेनापि तदनुरूपतया मदड्रसा्जनामाकलय ति सम । ततस्तम्तोषविवशा- न्तरड्: पार्वतीप तिस्तस्य सहस्वबाहतामनुजग्राइ । अध्विमयप्राकारपरिवेश्टितनगर शाकितां प्राज्यपराक्रस- संपद विपुलमश्वय च वितीर्य स्वयं च स्वकीयपरिवारसमन्वितस्सन दुगेद्वारे परिरक्षकपद्वीमधितिष्र- ब्रचर्तत । अ्रस्य च दानवस्य दृहिता उधानाग्नी कदाचिन्रिशीये केनचिद्तिसुन्द्रेण पुरुषण सह स्वस्य संघटित स्वाप्नं संश्लेष म्वप्राशासख्य चिघ्रलेखाये निवेद्य, श्रीकृषणास्य पौत्र: प्रयम्नस्य पुतो!निरुद्ध एव स पुमानिति तया सख्या सद्पायज्ञया कथित विज्ञाय, मदता:पि वा प्रयासेन सोचानेतव्य इति तामेव प्रार्थयत | सा चेव बलवदभ्यर्थिता स्वाभ्यस्तयोग विद्यामहिम्ना द्वारकापुरीमधिगत्य तत्र म्थितमनिरुद्ध वलादानीय न्यवीविशद्षाया श्रवरोधे । सा च तेन सह रममाशाध्वर्तत । तमिमसुदन्तमवगच्छन बाणा- सुर: कोपक्ायिताक्षो: निरुद्ध नागाखबद्धसचकलत । एताटश्यामचत्यायां स्थित्यामू, अथ द्वारकायाम- निरुद्ध मप श्यन्तश्विर सच्विष्याप्यल भमसाना यादवा वेयाकलीविवशहद्या नारदेन महर्पिशा बृत्ततरवं विज्ञाय भगवन्ते कृष्ण प्रार्थयन्ते सम । वासुर्देवश्च सद्यो गरुड़ारटः प्रस्थाय बाणासुरराजधघानीं शोशितघुरीमधिग- रुछ्न तदात्थें योदूघुमभिट्रतान परमशिबस्य प्रमथगणान्‌ निदत्य + नन्दिन्यानन्दशून्ये गलति गणपती ब्याकुले बाहुलेये चण्डे चाकित्यकृणडे प्रम थपरिषदि प्राप्तवत्यां प्रमाथम्‌ । उच्छिद्याजी बलि बलिजभशुज- बनें यो ददावादिभिक्षो: भिक्षां तत्प्राशरूपां स भवदकुशले कृष्णदेति: छिणो तु ॥ # इति श्रीसुदशनशत को- करीत्या रुद्रपरिवारदेवताम्सवां अपि कान्दिशीकतां प्रापय्य, देवतान्तरभज नप्रवशानामिदमेव हस्तगतें फलमिति प्रथयितुकाम इव सुदर्शनेन बाणस्य भुजा नुच्ट्िद्य; अथ प्रशतस्य रुद्रस्य प्रार्थनया त्रिचतुरवाडु- मात्ासशेषसविनध्प्राण व त॑ विधाय विजयश्रिया व्यराजतेति ॥ ... ८...» (७) ८. नेरि्यिडे नठदोशॉरुम्‌. छाया ] स्वाद घतमेदुरं च नियत केड:कयेनिछ्ठां तथा ताम्बूलकमुकामिवृ द्विमथ मे ग्रैवेय के कुण्डलम्‌ । पादीरं रुचिर प्रदाय कृपया शुद्धार्मकं मामिह श्षिप्रं क्लसबतददुभानि कथये सपारिकेताहरे? ॥ ८ ॥ ाज्यसमप्रमाश परमभोग्य विछक्षशामन्न निरन्तरसेवाबृत्ति ताम्बूलसं पढें ग्रेवेयकमसकरकुण्डलादिू- चशुसंपत्ति गाचालड्राराइमति मामा प्यं चन्दन च मदपेक्षानुगुणतया महा प्रदाय, नित्यर्ससारिणं दुर्गतं मां इुद्धसात्विकं कृतबते फणिरा जतट्पाय फरशिबेरिकेतवे भगवते सड़लान्याशासे । इति गाथार्थः । (वि.) अधस्तात्पस्वम्यां गाथायामंश्वर्यार्धिनः: खट्वाहूता: । ते भगवत्सकाशे कांश्वन संपद्धिशिषान्‌ मच्ष्वाध्य शिक्षित मनसो भगवन्म ड्रलाशासनेकप्रचणास्समागता भवन्तीति निबध्यते गाथयाधनया । लोके पुसामपेक्षिता: पदार्थास्रिघिधा: धारक-पोषक-भोग्यनास्रा । भननें घारकम्‌ । दधिघृतदुग्धा- दिक॑ पोषकम्‌ू । चन्दनपुष्पताम्बूलादिकं भोग्यम्‌ । एवंधिधा: पदार्था यदि केनच्चित्पुंसा लभ्यन्ते तर्दि लेन परम तृप्तेन भवितव्यम्‌ । अपरिमिताण्डाधिपत्यकांछण तु बृथा प्रयासमावम्‌। भगवद्धिभूतेः सवकी यत्वा- पादनपातक व ततः । तथा च स्वरूपज्ञानविरहेण यद्यप्यस्साभिरणडाधिपत्यमभिकाडू क्षिते भगवर्सकाशे, तथापि स परम: पुमान स्वकीयपरमकारुणिकत्वभुख्रा प्रसत्समुज्जीवनैकलंभतो त्कण्टस्सन आय खित्या- नुखारेजास्साक॑ यावदपेक्षिते तावदेष धारकपोषकभोग्यवस्तुजात घितीरय 'इतःपरमपि वा भूयासुरमी सद्बुद्धिशालिन ' इति मधघुरललितकटाक्षबीक्यपातमस्मास्वारचय्य, 'ऐस्बर्य त्याज्यम्‌, सगवत्कैजर्यमेष




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now