वेदार्थयत्न | Vedarthyatn

55/10 Ratings. 1 Review(s) Add Your Review
Vedarthyatn by अज्ञात - Unknown

More Information About Author :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

Sample Text From Book (Machine Translated)

(Click to expand)
१९ क्रग्वेद. [अ०२.अ०६.व. १९. स्वमंघ उर्मृराके नंमस्प१स्त्वं वा्स्य क्षमत राय हदवे । ल वि भास्यनु दृक्षि ढावने त्वं विविशक्षलुरासि यज्ञमाताने/] १०॥ १८ तम्‌ । अमे । अश्चः । आके । नमर्यः । त्वम्‌ । वाजस्य । क्षुडमत: । ऱायः । ईशिंषे । 1 त्यम्‌। वि। भासि । अर्ल । घक्षि । दावनें। त्वम्‌ । विडशिुः । असि 1 यक्षम्‌ । आउतनिः ॥ १० ॥ १८ ॥ लपे अर्दितिदव दाशुपे ल होता भारती वर्थसे गिर । सवामिळा दातहिंमासि दृ्षसे लँ दुतहा व॑सुपते सरस्वती ॥११॥ वम । अभे । अदिति: । देव । दाशचे । त्वम्‌ । होत्र। । भारती । बु- यसे । गिरा । * लम । इळ| । झ्तडहेंमा । असि । दर्षते । त्वमु । वून्रडहा । वसु- अपते । सरसवती ॥ ११ ॥ भाषपायाम्‌. २०. हे अपे, कमु: (ऱ्दीएस्‌) त्वम्‌ आक नमस्यः (-समीपे नगस्कार्वेःच्य- प्यक्षम्‌ उपास्यो भवसि ) | त्व॑ वाजस्य (ऱ्वलस्य ) [ तथा ] क्षुमतो रायः (>अन्न- यतो धनस्य ) ईशिषे (-स्वामी भवसि ) । स्व दावमे (न्हविदेचवते य॒जमानाय< तद्वितार्थ ) वि भाति (<विशेष्रेण दीप्यसे ) अड थक्षि (ऱअठऊूलं यथा तथा का- शिक ददसि च) | त्य विशिक्षः (-विशेषेय दानशील: 3 अति [तथा] यम्‌ आतनिः (ऱ्यशस्य विस्तारवितान्यूरयिता ) [भवसि] ॥ १२. ह देव (-्योतमान) अन्ने, त्वं दाशपे (-हवि्देनवते यजमानाय) अदिविः (नएतन्नाखरी देवाना माता) [ भवस्ति ] । त्वं होता भारती [च1[ भवति ][अ- पिच तथा भूत्या | गिर वैसे (-स्तुत्या प्रहद भवसि) त्व॑ दक्षसे (च्वळायऱ्बल- दानाय ) दातहिमा इव्या (न्शतरंवत्सराऱ्अपरिमिवकाला 3 इछा [नाम देवी] अति । हे वमुपते (-घनस्य स्वामिद्‌ ), त्वं शहा (नयप्स्य हन्ता) [तथा] स- रसपता [नाम देवी] [अनि] ॥ डू




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now