बौद्ध दर्शन बिन्दु | Baudh Darshan Bindu

Baudh Darshan Bindu by सातकडि मुल्लोपाध्याय - Satakadi Mullopadhyay

लेखक के बारे में अधिक जानकारी :

No Information available about सातकडि मुल्लोपाध्याय - Satakadi Mullopadhyay

Add Infomation AboutSatakadi Mullopadhyay

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
शून्यवाद विमशों ११ संज्ञासंस्कार विज्ञानरूपा पत्च र्कन्घा एवात्मत्वेना शिमन्यन्ते5विद्यावशंत्रदे । स्कन्घेश्य- श्चात्सा पागर्थ्यन नोपलम्यते । न चाइक्लारविषय एवात्मेति मन्तव्यम्‌ । तथात्वे संसारायुच्छेद्प्रसज् । रूप॑ तावदू बाह्यशरीरारम्भकं सर्वेषामेव प्रत्यच्तसिद्धम्‌ वेदना सुखायनुमवा त्मिका संज्ञा च घटत्वपटत्वादिनिमित्तग्रद्ांत्मिका घटपटादिविषयश्च विज्ञानमध्यात्ममध्यज्षेणावसीयन्ते । समुदाचरदूबत्तयों रागद्ेषादिक्लेशोपक्लेशा संस्काराख्या सर्वेषामलुभवसिद्धा । ये च वासनात्मका संस्कारास्तेडपि कार्यान्यथा- जुपपत्त्या ना पह्नोतुं शक्‍्यन्ते । एत एव प्रत्येकमने कत्वातू स्कन्घा इति व्यपदिश्यन्ते | रूपव्यतिरिक्ताः स्कन्धा. झ्रात्मनो गुणा इति वेशेषिका अझन्त करयणुधर्माश्चेति सांख्या । यथा तथा भवतु नाम एते गेणोविंरहवितो न कश्चिदूनुगामी झात्मपदार्थे प्रत्यक्षगोचर इति बोद्धानामाशय । झात्मनि यद्यपि विवादस्तद्धर्माभिमतेषु स्कन्घा- दिपु न कस्यचिद्पि वेमत्यमू । कस्तावत्स्कन्घानामात्मना सस्बन्घः । यदिं तेडभिन्ना भवेयु रकन्घबदुद्यव्ययभाग्‌ भवेदात्मा ।. न चैतदिष्यते केनाप्यात्मवादिना । त्िं न स्कन्घा झात्सा भवन्ति । छात्मा स्कन्घव्यतिरिक्तो भवतु का दानिरिति चेत् उच्यते--यदि स्कन्पेस्यो भिन्न झात्मश स्यान्न रकन्घलच्तणों भवेत्‌ । स्कन्घाश्चो- त्पाद्स्थितिभज्ञलच्तणुयुक्ता स्तद्व ्यतिरिक्तश्चात्मा उत्पादादिविर हितः सन्‌ नित्यों भवेत्‌ । भावश्च नित्यो न संभवति । झतः स्कर्घ्व्यतिरिक्त आात्मा खपुष्पवद्लीक एव मवेत्‌ । अथवा रकल्घलच्ततणानाक्रान्त इष्यमाण झात्मा एथग्‌ लकच्तणुवान यद्यभविष्य- त्तदा तथेवोपालप्स्यत । न चोपलम्यते झत झात्मा केवलमविद्यातिमिरोपहतबु द्विभिः कल्प्यमानों न त्त्वतों व्यवतिष्ठते । तस्मात्‌ स्कन्घेस्यो मेदामेदाभ्यामजुपपद्यमानों नास्तीत्यघ्यवसातव्य । केवल सकन्घानुपादायाहं कार प्रवतंमान ्यात्मश्राहं विवेक- शून्यानां दृढीकरोति । झात्मा च स्वप्नमरी चिसदशोडह कारमम कारों द्रदयन्‌ संसार- मविच्छिन्न॑ प्रवत॑यति । योगी चात्मानम पश्य न्निमेमो निरहट्वार सस्पद्यमानो निर्वाण- मधिगच्छति । परमाथतस्तु शून्यतादुर्शिनो5पि न सद्ाव । तथा चोक्तम-- न विद्यते सो5पि कश्चिद्यो भावय ति शून्यतामू (स० द० प्र० ३४८ ) इति । एवव्य समेत्यदमिति विकल्पे क्यं प्राप्तें सत्कायदृष्टिप्रहाणात कामह छ्रिशीलब्रतात्मवादरूपमुपादानचतुष््य- मनायासं प्रह्ीयते । एवब्ब कर्मेक्लेशच्तयात्‌ शून्यतायां पयवस्यति बिवेकी । थ यदि झात्मनास्तित्वमेत्र तत्त्व॑ सुगतस्य प्रतिपिपादयिषितं भवेत्तदा--




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now