ऋग्वेद संहिता [भाग-६] | Rigveda Samhita [Bhag-6]

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Rigveda Samhita [Bhag-6] by राजाराम शास्त्री बोडस - Rajaram Shastri Bodas

लेखक के बारे में अधिक जानकारी :

No Information available about राजाराम शास्त्री बोडस - Rajaram Shastri Bodas

Add Infomation AboutRajaram Shastri Bodas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
म०८ अ०२ सू०१२ ] .... पष्टो/टकः १३ हे इन्द्र त्वदीयों हयंता हर्यतो कांतो हरी हरणशीलावश्वो दिवेदिवे प्रतिदिविसं यदा य- स्मिन्काले वदधाते प्रवृद्धो बभूवतुः । आदित अन॑ंतरमेव ते त़या विश्वा विश्वानि सवीणि भुवनानि भूतजातानि येमिरे नियम्यन्तेरम ॥ २८ ॥ अथेकोनानिंशी- यदातेमारुतीविशस्तुम्य॑ंमिन्द्रनियेमिरे । आदित्तेविश्वाभुव॑नानियेमिरे ॥ २९ ॥ यदा । ते । मारुंती: । विश: । तभ्यंम्‌ । इन्द्र । निश्येमिरे । आत्‌ । इतू । ते । विश्वां । भुव॑नानि । येमिरे ॥ २९ ॥ हे इन्द्र तुश्यं लद्थ मारुतीमरुत्यः मरुदपा: ते व्वदीया। विश: प्रजा: यदा यस्मि- न्काले नियेमिरे नियच्छन्ति भ्रूतजातानि । अन्यद्रतम ॥ २५ ॥ अथ निंशी- यदासूर्यम मुंदिविशुक्रंज्योतिरधारय: । आदित्तेविश्वाभुवनानियेमिरे ॥ ३० ॥ यदा । सूर्यम । अमुम्‌ । दिवि । शुक्रम्‌ । ज्योति: । अधांरय: । आत । इत्‌ू । ते । विश्वां । भुवनानि । येमिरे ॥ ३० ॥ है इन्द्र अम॑विप्ररुष्टं शुऊं निर्मठं ज्योतिर्योतमानं सर्य सर्वस्य प्रेरकें शोक्षन- वीर्य वा आदित्य॑ दिवि युठोके जगत: प्रकाशनाय यदा यस्मिन्काले अधारय! धारिति- वानसि । समानमन्यत्‌ ॥ ३० ॥ अधथेकर्त्रिंशी- इमान्तंइन्दसु दुतिविप्रइर्यातधीतिमिं: । जामिपदेवपिप्रंतीप्राध्वरे ॥ ३१ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now