नृत्यरत्न कोश भाग - 1 | Nrityaratn Kosh Bhag - 1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nrityaratn Kosh Bhag - 1  by पुरातत्त्वाचर्या जिनविजय मुनि - Puratatvacharya Jinvijay Muni

लेखक के बारे में अधिक जानकारी :

No Information available about पुरातत्त्वाचर्या जिनविजय मुनि - Puratatvacharya Jinvijay Muni

Add Infomation AboutPuratatvacharya Jinvijay Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
. मेदपाटदेशाधीश्वर-श्रीकुम्मकणेद्पति-विर चित नुत्यर लको शाः । नानक पननीाणाा प्रथमोछासे प्रथमं परीक्षणम । [ मड़ठम्‌ । | 'डिबैनाथ सजाइहाररचनां सद्धस्तकोछासिनी खान्येव॑ करणानि योजय पढे मा संश्रमं प्रापय । कौचे चारचयादयायानुगतिकाश्थारी? झुभे मण्डले संप्रोक्तो5द्रिंजयेति सोरतरसे चृत्यन्‌ दिवः पातु वः ॥ एतत्‌ किं जलमाड़िकं ननु सषा किं वाचिकं तन्यते नो मिथ्या सददचयं तदेवमघुना55हाय बिभो युज्यते । सुग्धे सात्त्विकमेतदत्र विदितं किं नेति ते तत्त्वतो गड्भां सूद्धनि गोपतों विजयते दाम्भोर्गिरां विश्रमः ॥ शिरोदेदो' [ चन्द्र ?] रुचिरकर पद्े5क्षवलयं वरे वश्ष।पीठे एथुसुजगहारोहवलमणिम । दिवां पाश्वे ऋय्यां फणिमणिगणारब्धरदानां पदाब्जे बिश्राणः कटकमहिजं वोध्वतु दिवः! ॥ [ नाट्यशास््रस्य निष्पत्ति । ] पाव्या(नाठ्या ? )देसपयोगार्थमथ चर प्रपश््यते । तद॒मावे यतः सर्वे निर्जीवमिव 'भासते ॥ न चेन समं किशिदू दृदय श्रव्यं च बिद्यते । चतुर्वगफलावापिरेत्यादेव यतः रखता ॥ कैश्विद' न्रह्मादिमिधर्मः केश्िदर्ोडप्युपाजित? । कैशित्‌ कामफल प्राप्त केश्चिन्मोक्षोजपि चत्यतः ॥ प्रागलभ्यमप्रगरभानां सौभाग्य च तदर्थिनाम । ' उत्साहो हीनमनसां कीत्तिरौदायेद्ालिनाम्‌ ॥ र 10 द्‌ 15 रे 25 ७ 1 & 068्टां08: -श्रीगणेशाय नमः; ४0 दे० ॥ श्रीगोपीजनवल्लमाय नमः ॥ 1 &80 द्वार*। 2 280 *री। 8 80 द्रियते । ४ &80 “देशेसचि ।.. 5 550 'मरणि ।. 6 56, 'हाः । 7 80 श्ि अह्मा। '




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now