राजस्थान पुरातन ग्रंथमाला | Rajasthan Puratan Granthamala

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Rajasthan Puratan Granthamala  by मुनि जिनविजय - Muni Jinvijay

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य जिनविजय मुनि - Achary Jinvijay Muni

Add Infomation AboutAchary Jinvijay Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
हाउ हम । पांसुली पका । मींजी मजा । चांमडी चर्तिका । नस स्सा । छाछ ढाला । वीठ विष्ठा । गूह गथम। वेस वेषः । मांडणउ मण्डनम्‌ । पड़वास पठवासकः ॥ कपूर वपूरः । अगर अगुरु । जाइफढ जातिफल्म्‌ । कुंकू कुहमम । लठउग लवड्जम । मउड सुकुटम । गुधिवउ प्रन्थनम्‌ । सेहरउ रोखरः । बाली वालिका । कडउ कठकः । नेउर नूपुरम । तंत्र तब्रकम । 'चलणी चलनी । काँचली कश्लुलिका । साड़ी दाटी । कच्छोटउ कच्छापटः । काछडी कच्छाटिका । नातणरउँं नककः । पछेचडउ' प्रच्छद्पठ। । गूणि गोणी । पालथी पयेस्तिका । नउद नवतः । उ० र० ९ उक्तिरलाकर . आधर आस्तरः । चंद्रूयड चन्द्रोदयः गुलणी युणलयनिका । मांचउ मघ्चका । खादि खा । उसीसउ उच्छीर्षकम । आरीसउ आदर: । अलतअउ अलक्तकः । लाख नाक्षा । काजल कलम । दीवउ दीपः । दसी दशा । वीझणउ व्यजनकम्‌ । काँकसी कडडतिका । तंबोलरी थई ताम्बूलस्य स्थगी । मददतउ महामाद्यः । सुक झुस्कः । अंतेउर अन्तपपुरम्‌। बड्टरी वैरी । सित्राई मैत्री । हेरू हैरिकः । लांच नशा । गूझ गुद्यम्‌ । असवार अश्ववारः । अंगरखी अड्रक्षी । धनुष घडुः । वेझ॑ वेध्यम्‌ । खयड्उँ खेटकः । मोगर सुहरः । प्रयाणउ' प्रयाणकंम्‌ । राडि राटि! । धाड़ि धाटी । सराध श्राद्ध ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now