साहित्य - लहरी | Saahitya Lahari

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Saahitya Lahari by लक्ष्मीनारायण शर्मा - Lakshminarayan Sharmaसुरजनदास स्वामी - Surjandas Swami

लेखकों के बारे में अधिक जानकारी :

लक्ष्मीनारायण शर्मा - Lakshminarayan Sharma

No Information available about लक्ष्मीनारायण शर्मा - Lakshminarayan Sharma

Add Infomation AboutLakshminarayan Sharma

सुरजनदास स्वामी - Surjandas Swami

No Information available about सुरजनदास स्वामी - Surjandas Swami

Add Infomation AboutSurjandas Swami

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्चम पाठ प्रभातवेत्ता [ यहां सचेपें में प्रभातकाल का वर्णन किया गया दे जिसमें अकृति देवी अ्रफुल्लित हो उठती है और स्थावर-जगम सभी में नव-जीवन का संचार कर देवी है । | अहो ! रम्या इयं प्रभातवेला । इदानी शिशिरः सुरमिश्र समसीरो मन्दं-मन्दं प्रवददति, सनांसि च मोद्यति । अस्मिन्‌ समये पक्षिण। कल कूजन्ति । कोकिला गायन्ति, मयूरा नृत्यन्ति ! उपवनेषु बिकसितानि नानारूपाणि कुसुमानि दुशकानां नयने हरन्ति। सुरभिः पवनश्ध घ्ाणं तपंयति । कुसुमरसपानेन मत्ता मधुकरा मधघुरं शुज्जन्ति । लताः पादपाश्च पंबनेन चालिता ानन्देन चुत्यन्ति इब । मन्ये सवा प्रकृतिरेव आनन्दिता नृत्य तींव साम्प्रतमू । भगवान्‌ भास्कर: पूर्वेस्यां दिशि सकल जंगद भासयन्‌ उदेति । शअकाशादू भीत्वौर इव तमो विलीयते । जना उत्थाय स्नातूं नदी प्रयान्ति । तत्र स्नात्वा केचित्‌ हरिमचंयन्ति । केचिद गायत्रीं जपन्ति । केचिदू उच्च: स्तोत्राणि पठन्ति । केचितू सन्ध्यामुपासते । कस्ित्‌ प्रणवं जपति । कश्धित्‌ देवावू यजति । कस़्चित्पित्‌ स्तप॑यति, कश्यिद्‌ भूतेभ्यों वलिं ददाति ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now