बोधसार | Bodhasar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bodhasar by श्री नरहरी - Sri Narhari

लेखक के बारे में अधिक जानकारी :

No Information available about श्री नरहरी - Sri Narhari

Add Infomation AboutSri Narhari

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
गुरुस्तवः । श्डे विनापि क्षेत्रमाहात्म्य॑ गुरुमाहात्म्यतः ' कि । विमुक्तियंत्र कुन्नापि न काइयां गुरुणा विना॥। १ ४॥। विनापीति । श्षेत्रमाहात्म्यं श्रेत्रस्य काइयादिश्षेत्रस्य माहा- त्म्य॑ सामथ्य विनापि राष्टित्यनापि यत्र कुत्रापि मुक्तिप्रदक्षत्रा- न्यभूमावपि अपिदब्दात्कुग्रामोपरकीकटादाव पुण्यटेशेपि सुरू- माहात्म्यतः नप्छ्छाएधकरटव विमुक्तिर्मोशधो जायते किलेति प्रसिद्धमेतदागोपालं, गुरुणा बिना गुरू त्यक्का कास्यां मुक्ति- प्रदसेन प्रसिद्धायामपि मुक्तिने जायते, अतो 5न्वयव्यतिरे का «या गुरोरेव मुक्तिपरदर्स, क्षेत्रस्य तु तदथेवादमाज्रमिति भाव ॥। १४ ॥। इदानीं क्षमाप्रसाद्राहित्येनान्यदेवतानां निकृष्टत्व॑गुरोस्तु ताभ्यां पूणलाच्छेष्स्यमाह । क्षम्यतामिति कि वाच्यं प्रसीदेति किमुच्यताम्‌ 1 क्षमाप्रसादसंपूर्ण: स्वभावादिव में गुरु: ॥ १५ ॥ इतिश्री योघसारेगुरुस्तवासिघ प्रदरणम ॥ १ ॥ सम्यतामिति । अन्यदेवतास्विव गुरो क्षम्यतां क्षमस्वेति कि वाच्य किमथ वक्तव्य॑ निरथंकमेव तत्तत्रेत्यथे: । तथा पसीदेति प्रसन्नो भवेति किमुच्यतां किम वक्तव्य॑ तदपि निरथेकं तत्रे- तयथेः । कुता निरधेकलें क्षमापनमसादनयोस्तन ह में ड्ति मद्रष्य्येत्यथे, . गुरूमोक्षिपदोगुरुः _ परब्रष्मरूपसा, स्वभावादिव स्वत एवं क्षमामसादंसम्पूर्ण: क्षमया सहनतया प्रसादेन प्रसन्नतया च संपूर्ण: परिपूर्णोडस्ति, अतः श्षमापनमस - दनयोर्नैर थेक्यमिति भाव? ॥ १५ ॥। इतिश्रीनरहर्राधिप्यदिवाकरछकती बोधघस्ारदी पी न कह रुरुस्तवाथंप्रकाद: प्रथम: ॥ १ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now