बोधसार 108 | Bodhsar 108

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bodhsar 108 by श्री नरहरी - Sri Narhari

लेखक के बारे में अधिक जानकारी :

No Information available about श्री नरहरी - Sri Narhari

Add Infomation AboutSri Narhari

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
स्तनपानलीलाष्कस 1 ५८२. त्वयेति । हे बाल त्वया भवना स्तने धाञ्याः पतने धारी स्तनपाने इत्यथः, परित्यक्ते विख सति सा ध्री विदीयै जी- वनचिन्तया कृशी भूय भियेत मृतिप्राप्ुयाचे्दि तर्हिं कुजा- तिसंसर्गों नीचजातिसंपर्कों नश्येन्नष्ठो भवेत्तदा तर्हिं पया स्व- गादिप्ताधनबुद्धीच्छस्ते हितमेबरष्टमेव भवेत्स्यात्‌ । प्क़ताधेस्तु त्वयेति । तया भुमु्षुणाऽविश्रायाः स्ने इब्दे कपीदिपत्तिषा- दकवाक्यजाते परित्यक्ते सर्वभावेन तत्फटवासनया सह विस सति साऽविद्या विदीये कुशी भूय च्रियेत नत्यचेददि तर्हि कुजातिसंसगः रितः संसारी जायते यया सा कुजातति- रविद्या तद्रसना च तस्याः संसगः संपर्क नश्येन्नष्ट भकेव्‌- तदा तिं पुमुश्षुस्ात्तव हितमेव मोक्षरूपमिष्टमेतर भवेर्स्याद्‌ , अविधानाक्षस्येवमोक्षखप्रतिपादनादितिमावः ॥ ७ ॥ नु कुजातिसम्पके मम काहानिरित्याशद् पृमेव हा- नेरुक्तस्याज्ज्ञानिखेनाबाधकत्वं मत्वा वक्षि चेनिष्फट्त्वाच तदाश्र यस्येत्याश्ञषेनाह्‌ । मायाव्रह्ममयस्तात किमर्थं वणसंकरः | मायामेव्र पारियज्य शु्धबह्ममयों भव ॥ ८ ॥ इति श्रीनरहरिकृतों बोधसारे स्तनपानखीलखाष्टकमेक्भिशम्‌ ॥ ३१ ॥ मायाब्रह्मभय इति! हे तात हें पुत्र मायात्रह्ममयों माया काप्यं ब्रह्म च ब्ाह्मणकम्म तयो्विकाररूपः सङ्करोऽन्य- जातिसंपृक्त बाह्यणजातिरूप इयथः, अत एत्र वणसङ्करो व- णस्य ब्राह्मणवयस्य सडको धष्त्वं किमर्थं कस्मे प्रयोजनाय कत्तव्य इति शेषः, तदि कि कर्तव्यं तत्राह मायामिति, माया- मेव काप्यं नी चयो निजन्यसङ्ररूपं परियञ्य विहाय स्षै- भावेन प्रित्यञ्य शुद्धबह्यमयः शद्धमन्पजायसपृक्तं बहम बा-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now