बोधसार | Bodhasaar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bodhasaar  by श्री नरहरी - Sri Narhari

लेखक के बारे में अधिक जानकारी :

No Information available about श्री नरहरी - Sri Narhari

Add Infomation AboutSri Narhari

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सांख्याज्षनशंलाका । १०९ रक्तश्वेतश्यामरूपा रजःसच्तमोगुणाः ॥१ °॥ प्रकृतेरिति । प्रकृतः स्वेजगत्कारणभूतायाः प्रधानापरप- यांयाखिगुणात्मत्वा हुणतयस म्यरूपत्वात्सव तत्कायमृते नल- गद्धि प्रसिद्ध चेद त्रिगणात्मक॑ सक्तरजस्तमोमात्रमाप्ति जगता गुणमाल्रत्वमेव ज्ञापयितुं गुणानां वणतो रूपमाहाद्धेन रक्तेति, रज सक्ततमोगुणा रजश्र सत्य॑ च तमश्रेतन्नामकाख्रयों रक्तो लो- हित: खेतः शुक्कः श्यामः कृष्ण एताने रुपाणि येषां तथा विधाः एतेनेब जगतोपि रक्तश्वेतश्यामरूपत्वेन गुणमात्रत्व॑ निश्चेय- मिति भावः॥ १० इदानीं जगतो गुणकायें युणखभावकथनेन सुचयदयर्घेन । रजश्चरु तमः स्तब्धं प्रकाशस्ताविको मतः | तमोधमं रजो मध्यं सक्छमुत्तममेव हि ॥ ११ ॥ रज इति । रजा रजोगुणश्चटं चञ्रुस्वभावमल्ि त- मस्तमोगणः सन्धं स्तब्धस्व भाव स्थिरमित्यथें), अस्ति प्रकाशों ज्ञान साविकः सक्त्वर्मो मतो निश्चितों मुनिभिरिति शेष), पुनरपि जगतो गुणकायेतं ज्ञापयितुं नीचत्वादीन्धमौन्ुणा- नामाह तम इति, तमस्तमोगुणोऽधमं नीचस्वभावं रजो रजोगुणो मध्यं मध्यस्वमावं सत्च॑ सच्राण उत्तममवोच- स्वभावमवास्ति दि परसिद्धमेतद्विदुषामिति भावः ॥ ९२ ॥ इदार्न। गुणकायतोपि जगतो गुणमात्रत्व दशयथिदं यु- णानां कायोण्याह । लभादयो रजोभावास्तमसो जडतादयः | सुखप्रसादबोधाचा मावा: स्वस्य कीर्चिताः॥ १ २॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now