निबन्ध - निचय खंड - १ | Nibhandh - Nichay Khand - 1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nibhandh - Nichay Khand - 1 by कल्याण विजय - Kalyan Vijay

लेखक के बारे में अधिक जानकारी :

No Information available about कल्याण विजय - Kalyan Vijay

Add Infomation AboutKalyan Vijay

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
हरिभद्रसुरिकृता स्वोपज्ञटीका सहिता १ अनेकान्तजयपताका' शक के कर [ प्रथम भाग | “स्वेज्षसिद्धिटीका,” पुर्वेगुरुभि: -- चिरन्तनव द्ै:, ।+ .. ८« पूर्वेसूरिभि. - पूर्वांचार्ये: सिद्धसेनदिवाकरादिभि: । ह्निन्द्यो मार्ग. पूर्व॑गुरुभिश्व कुक्नाचार्यादिभिरस्मद्रशजे राचरित इति ॥। ,».. € स्वदयास्त्रेषु >- (सम्मत्यादिषु) ॥ ,» १० निष्कलकमतय. >> बौद्धा. ॥। +. ४रे« कुक्काचार्यादिवोदित प्रत्युक्त--निराकृतम इति.. सूक्ष्मघिया भावनीयस्‌ ॥। ». ८. (मू०--) उक्त च वादिमुख्येन -- मह्लवादिना सम्म (न्य) तौ-- स्व॒परेत्यादि ॥। +» रै०४- (मू० च) उक्त च - घर्मकीतिना इति वार्तिके ॥ # ै१६- (मू०) उक्त च वादिमुख्येन, - श्रीमछवादिना सम्मती ॥। चिशेषस्तु सर्वेज्षसिद्धिटीकातोध्वसेय: ॥ टीकायासु ॥। + १३४. उक्त च धघर्मेकीतिना ॥। )+ र००- (मू०) आह च न्यायवादी -- घर्मकी्तिर्वातिके ॥। ++ २२६. (मू०) एतेन यदाह न्यायवादी -- घ्मंकीतिर्वारतिके ॥। + रे३४- (मू०) झ्राह च स्यायवादी - घ्मंकीतिं. ॥॥ (मू ०)-वः पूर्वाचाये: भदन्तदिन्नप्नभ्ुतिभि, +। + ३३७. (मू०) यथोक्तस--भदन्तदिन्लेन ॥ (मू०) यथोक्तमु -- वाति- कानुसारिणा शुभगुप्तेन ॥। +# रे४७ (मू०) उक्त च न्यायवादिना -- घर्मकीतिना ॥! त्न्त 0 ली




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now