तत्त्वार्थश्लोकवार्तिकम् | Tattvarthashlokavartikam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Tattvarthashlokavartikam  by मनोहर लाल - Manohar Lal

लेखक के बारे में अधिक जानकारी :

No Information available about मनोहर लाल - Manohar Lal

Add Infomation AboutManohar Lal

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
अगसोजव्यांग: 3 - द चनविशेषसमधिगम्य: मवचनेकटेशसझ्ाधक इति चेतन, सस्वातिसंक्षेप्रविसराम्सां प्रवृत्तस्याप्येतदर्धा- नतिकमात्तह्ाथकत्वायोमात्‌ पूवीपरप्रवचनेकदेशयोरन्योन्यमनुभाहकत्वसिद्धेश्व- । यथा वाधुनात्र चासः दादीनां मत्यक्षादिति न तड्ाघकं तथात्यत्रात्यदान्येषां च॒ विशेषाभावादिति, सिद्ध॑छुनिश्चितासंभवह्ा- धकत्वमस्य तथ्यतां साधयति । सा च सूत्रत्व॑तत्सर्वज्वीतरागमणेतृकत्वमिति निरव् प्रणेतुः साक्षा- त्मबुद्धाशेषतत्त्वार्थतया प्रक्षीणकल्मषतया च नविदेषण । मुर्नीद्रसंखुतत्वविशेषण॑ च विनेयमुख्यसेव्य- तामंतरेण सतोपि सर्वज्ञवीतरागस्य मोक्षमागप्रणेतृत्वानुपपत्ते:, प्रतिम्राहकाभावेपि तस्व तत्मणयने अघुना यावत्तत्वतनानुपपत्ते: । तल एवोपयोगात्मकस्यात्मनः श्रेयसा योक्ष्यमाणस्त्र विनेयमुख्यस्य प्रतिपित्सायां सत्यां सूत्र प्रबत्तमित्युच्यते । सतोपि विनेयमुख्यस्य यथोक्तस्य श्रतिपित्सामावे भ्रेयोषर्मप्रतिपत्तेरयोगात्‌ प्रतिग्राहकत्वासिद्धेरिदानीं यावत्तरसूत्रप्रव्तनाघटनात्‌ , प्रदत्त चेद॑ ममाणभूतं सूजं । तस्मात्सिद्ध यथोक्ते प्रणेतरि यथोदितप्रतिपित्सायां च सत्यामिति प्रत्येयसु । नन्वपौरुषेयाज्ञायमूखत्वेपि जैमिन्यादिसूजस्य प्रमाणभूतत्वसिद्धनेंद सर्वज्ञवीतदोषपुरुषमणेतृकं सिच्यती- त्यारेकायामाह;--- नेकांताकृत्रिमाज्ञायमूलत्वेस्य प्रमाणता । तथ्यांर्यातुरसवंश्ञे रागित्वे विपलंभनात्‌ ॥ ४ ॥ संभवन्नपि झ्यक्ृत्रिमाज्नायो न खयं खाथअकाशयितुमीशस्तदर्धविप्नतिपत्त्यमावानुषंगादिति तथ्याख्या- तानुमंतब्यः । स च यदि सर्वज्ञो वीतरागश्व स्यात्तदाज्ञायस्थ तत्परतंत्रतया प्रवृत्ते: किमकृन्िमत्वमकारण पोष्यते । तथ्यास्यातुरसर्वज्ञस्वे रागित्वे वाश्नीयमाणे तन्मूलस्य सूत्रस्य नेव प्रमाणता युक्ता, तस्य विभ्े- भनात्‌। दोषवद्धाख्यातृकस्यापि प्रमाणत्वे किमर्थमदुष्टकारणजन्यत्वं प्रमाणस्थ विशेषणं । यथेबर हि खारप- टिकशारूं दुष्टकारणजन्यं तथाज्ञायव्या्यानमपीति तद्विसंबादकर्वसिद्धन तन्मूलें वच: प्रमाणभूतं सत्यं । सर्वज्ञवीतरागे च वक्तरि सिद्ध श्रेयोमार्गस्यामिघायकं वचन प्रदृत्त न तु कस्पचित्मतिपित्सायां सत्यास् । चेतनारहितस्य चात्मनः प्रधानस्य वा बुभुत्सायां तत्मवृत्तमिति कश्चित॑ं प्रत्याह;-- नाप्यसवां बुसुस्सायामात्मनो5चेतनात्सनः । खस्येव सुक्तिमार्गोपदेद्यायोग्यत्वनिश्वयात्‌ ॥ ५ ॥। नैव विनेयजनस्य संसारदुःखामिभूतस्य बुभुत्सायामप्यसत्यां श्रेयोमागे परमकारुणिकस्य करुंणा- मात्रात्तलकाशकं वचन प्रबृत्तिमदिति युक्त, तस्योपदेशायोग्यत्वनिर्णीतेः । न हि तत्मतिपित्सारहितस्त- दुपदेशाय योग्यो नामातिप्रसंगाद तदुपदेशकस्य च कारुणिकत्वायोगात्‌ । ज्ञात्वा हि बुभुत्सां परेषा- मनुभह्दे प्रवतमानः: कारुणिकः स्यात्‌ कचिदुप्रतिपित्सावति परप्रतिपित्सावति वा तत्मतिपादनाय अ्रयत- मानस न खस्थः । परस्य प्रतिपित्सामंतरेणोपदेशप्रदृत्ती तस्मशनानुरूपप्रतिवचनविरोधश्व । योपि चाजत्वान्न ख़हित॑ प्रतिपित्सते तस्य हि तत्‌ प्रतिपित्सा करणीया । न च कश्चिदात्मन: प्रतिकूल बुमुत्सतें मिथ्याज्ञा- नादपि खप्रतिकूले अनुकूलामिमानादनुकूलमहं प्रतिपित्से सर्वदेति प्रत्ययात्‌। तत्र नेद॑ भवतोनुकूले किंत्ि- दमित्मनुकूलं प्रतिपित्सोत्पाचते । समुत्पल्ानुकूलमरतिपित्सस्तदुपदेशयोग्यतामात्मसात्‌ कुरुते । ततः श्रेयो- मार्गंप्रतिपित्साबानेवाधिकृतसतसतिपादने नात्य इति सूक्त । मधानस्थात्मनों वा चेतनारहितस्य बुभुत्सायां न मथमं सूत्र प्रदत्त तस्याप्युपदेशायोग्यत्वनिश्वयात्खादिवत, । चैतन्यसंबंधात्तस्य चेतनसोपगमादुपदेश- योग्बत्वनिश्वय इति चेल्न | तस्व चेतनार्सबंधेपि परमार्थतश्वेतनत[|नुपपत्ते: श्रीरादिवत । उपचायूदु




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now