गोम्मटसार | Gommatasar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Gommatasar by मनोहर लाल - Manohar Lal

लेखक के बारे में अधिक जानकारी :

No Information available about मनोहर लाल - Manohar Lal

Add Infomation AboutManohar Lal

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
९६ एकद्वित्रिचखचाष्ट द्वादश खषोडश रागाष्टचत्वारिंशचतुःषष्टिम्‌ । संस्थाप्य प्रमादस्थाने नष्टोद्दिष्ट च जानीहि त्रिस्थाने ॥ ४४ ॥ अथाप्रमत्तगुणस्थानखरूप ग्ररूपयति,--- संजलणणोकसायाणुद्ओ मंदो जदा तदा होदि। अपमत्तगुणो तेण य अपमत्तों संजदो होदि ॥ ४५ ॥ संज्वछननोकषायाणामुद्यों सन्‍्दो यद। तदा भवति । अप्रसत्तगुणस्तेन च अप्रमत्त: सयतो भवति ॥ ४५ ॥ अथ सस्थानाप्रमत्ततसयतखरूप निरूपयति,-- णटासेसपमादो वययणसीलेलिमडिञी णाणी । अणुबसमओ अखबओ झाणणिलीणो हु अपमत्तो ४६९ नष्टाशेषप्रमादो त्रतगुणशीलावलिसण्डितो ज्ञानी । अलुपरामक अक्षपको ध्याननिलीनो हि अप्रमत्त. ॥ ४६ ॥ अथ सातिशयाप्रमत्तखरूपमाह; इगिवीसमोहरलबणुबसमणणिमित्ताणि तिकरणाणि तहिं | पढस अधापवत्त करणं तु करेदि अपमत्तो ॥४७॥ एकविंशतिमोहक्षपणोपशमननिमित्तानि त्रिकरणानि तस्मिन्‌ | प्रथमसध:प्रवृत्ते करणं तु करोति अप्रमत्त:॥ ४७ ॥ अथाधप्रवृत्ततरणस्र निरुक्तिसिद्ध लक्षण कथयति,--- जम्हा उबरिसभावा हेडिसमाचेहिं सरिसगा होंति। ` লা ঘন करणं अधापचत्तोत्ति णिदिडं ॥ ४८ ॥ १ राग ॒इ्यक्षरद्येन दार्चिशत्सघ्या योध्या कपरपयपुरस्थेति वक््यमाण- टिप्पणीगत्तनियमेनाक्षराणा सल्यावोधकत्वनियमात्‌ । २ अन्तिमभेदद्दयसे- कैकखल्याकत्वेन गुणितेपि पूरवैसस्याया अविशेषात्‌ त्रीण्येव स्थानानि गृदीतानि




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now