जयपायड निमित्तशास्त्र | Jayapayada Nimittasastra

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Jayapayada Nimittasastra  by आचार्य जिनविजय मुनि - Achary Jinvijay Muni

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य जिनविजय मुनि - Achary Jinvijay Muni

Add Infomation AboutAchary Jinvijay Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
थ्‌ जयपाहुडनाम निमित्तशाखम्‌ । [साथा ३-९३ ल्ानुपछब्घ सो5तिस(झ)यः । अतिये(लब)श्ञामं निमितशाशात्यु(दु)पलभ्यत इसयतिस (झयः । अतीतानाग[त]व्तमाननिमित्ताथनेकप्रकारं॑ नषट-पुष्टिचिस्ताविकल्पाद्यतिस (झ)यपूर्ण.. प्रभज्ञान जर्ग[प० ३, पा १ ]स्मकटने देतुभूत जगत्पकटने व्यार्यासीति ॥ ३ ॥ अकचटतपयड्ा पुषवे, बग्गे उक्खेज पण्हमादीए । धर उत्तरघरा य तेसिं, जाणे वग्गक्खरसराणं ॥ ४ ॥ इह शाख्े द्विधा बरगक्रम) उक्त(क्त:)। अष्टवर्गी ऋ्रम(मः) पश्चवर्गी क्रमश्नेति। कृत एसत्‌ । तथा शाखे व्यवद्दारदशनात्‌ । तत्रायमत्राष्ठवरगेक्रम: - 'अ क च ट त प य दा” इस्येतेडो प्रथमा वणो बगाणां खूचका इति । प्रस्ा(भ)यामादो पस्ता(भ)मादकायां वा मात्रिकेयनेकार्थोपसब्ञद- त्वात्‌ । बग्गोणां अक्षराणां स्वराणां च उत्तरत्वमघरत्वं व वक्ष्यमा्ण अवगच्छ ॥ ४ ॥ थ जेत्तियमित्ते सक्को, (प० २, पा० २] घेत्तुं पण्टक्खरे परमुद्दाओ । ते से ठावेउं, तेसि पढमक्खरपाहु्दि ॥ ५९ ॥ यावन्मात्रान्‌ प्रभाक्षरान्‌ परमुखानु(दू) म्रदीलुं शक्तः नेमित्तिक: । ते सर्वे स्थापयितव्याः प्रथमाक्षरात्‌ प्रद्डति तेषामक्षराणाम्‌ू ॥ ५ ॥॥ संजुत्तमसंजुत्त, अणभिहयं अभिहयं च जाणित्ता । फ आलिंगियाभिधूमिय, दृड्ाणि य लक्खए तेसिं ॥ ६ ॥ तेषां बाक्याक्षराणां पूर्वस्थापितानां संयुक्तमसंयुक्त इति। तत्र संयोगो 5ने कधा5मिधास्यति । स्वकाय-स्ववगे-परवग इति । स्वभावस्थों बर्णोइसंयुक्त: । तथामिघातों बक्ष्यमाणकरलु(खि)- _ दिध पर ४,पा० १] । आाठिज्जित-अभिषूमित-दरघलक्षणः । अनमिहतः अभिघात: (त)रहित- मेए्वि)ति ॥ ६ ॥॥ श्र मोत्तो(तुं) पटमालावं, णेमित्ती अप्पणो य पड़िपण्हूं । सेसेसु जीवमादीपरिचित्तं वागरे मइमं ॥ ७ ॥ प्रच्छकस्य सम्माषणादिकं प्रथमालाप मुक्त्या प्रस्(झ)शास्मवित प्रतिप्रस्ता (आ)यात्मीयां (यं) च मुक्त्वा अन्यस्मात्‌ प्रस्(अं) गृद्दीत्वा बाठ-मूखे-ख्रीणां प्रथमवाक्यमेव प्रगुज्म जीव-मूख- धास्व[श्व]राणा (णां) त्रयाणां येडघिकसंख्यास्तेजी (जी)बघातुमूल्योनि निर्देशयमू ॥ ७ ॥ श पढमो य सत्तमसरो, क च ट त पय झा य पढ़मओ वग्गों । बिदि-अट्टमसरसहिया, ख छ ठ था[प० ४, प० २ र षा वितीओ य ॥<॥ पंच-बगेक्रम इदानीं कथ्यते - अकार। प्रथमः स्वर । एकारः सप्तम/ खर। । 'कचटतप .. यज्ञ' सददिती प्रथमो वगे: । आकारों द्वितीय: स्वरः । एकारो5प्मः स्वर । 'खछ ठथफरप' समेती द्वितीयों बगे। | ८ ॥ ०....... तइओ णवमेण समं, गजडदूबठ सा य तइयओ वण्गो । 7... « चउ-दसमसरेण सम, घशझढ घभव हा य चउत्योउ ॥ ९॥ .




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now