तत्त्वार्थ - श्लोकवार्तिकालंकार भाग - 1 | Tatvarth - Shlokavartikalankar Bhag - 1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Tatvarth - Shlokavartikalankar Bhag - 1  by माणिकचंद कौन्देय-Manikchand Kaundey

लेखक के बारे में अधिक जानकारी :

No Information available about माणिकचंद कौन्देय-Manikchand Kaundey

Add Infomation AboutManikchand Kaundey

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
हर स्‍ रः २१, बिका गंग, दनद मे ४ ज ५ श्रीविद्यानंदस्वासिविरचितम्‌ भीतत्वाथे-श्योकवात्तिंकम्‌ तर्कैरत्न प. माणिकचेद्रन्यायाचायभदहोद यैविरचिता त्ला्थचिन्तामणिः शीमभ्नाभिसुतं सिद्धं विष्मौ षध्वान्तमास्करम्‌ । सुशसुरनरेनद्रब्य, प्रणमामि त्रियोगतः ॥ १ ॥ अजिताधावधेमानमदतः सिद्धचक्रकस्‌ । स्रयुपाध्यायसाधूंश्र स्तौम्यदं परमेष्ठिनः ॥ २ ॥ प्रमाणनयसतर्दन्यक्छृत्येकान्तिनां गतिम । हंसी स्याद्वादगीः सिद्धा, पुनीतान्मम मानसम्‌ ॥ २ ॥ कलिसर्वज्ञोपाहक-आभ्नायविधिन्नृन्द न्द गुरुः । आहैतदश्चेनकतां निवसेन्मे हृदि सदा इधुमास्वामी ॥ ४ ॥ समन्ताद्द्रमेत्यखाद कलङ्को भवेत्सुधीः । विदयानन्दी प्रमानेमीन्दरन्वर्थगुरुकीतैनात्‌ ॥ ५ ॥ एकेकं न्यायसिद्धान्तक्षाल्ञे धत्तो गभीरताम्‌ । सिद्धान्तन्यायपूर्ण मे का गतिः छोकषातिंके ॥ ६ ॥ तथापि सावैविश्वहनगुवाश्षीनोवभाभितः। ग्रन्थान्धौ प्रविन्ञामीह जिनमूर्तीिदि स्मरन्‌ ॥ ७ ॥ गुरून्‌ शरण्यानास्थायान्‌घयते देश्चमापया । | हिन्दीनामिकयाऽयन्ते स्यु सक्मार्थबोधकाः ॥ ८ ॥ प्रमोजकाः सद्गुरबो नियोज्योऽहं घुजेनः । पारनेत्री भवित्री में ऋद्धिचुन्चुगुरुस्सूतिः ॥ ९ ॥। श्रुतवा रिधिनुन्मध्य ,न्यायशाखासत स नः । समन्तभद्र उदधे भावितीथकरो भ्रियात्‌ ॥ १०॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now