शब्दार्थ चिन्तामणि भाग - 1 | Sabdarth Chintamani Bhag - 1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sabdarth Chintamani Bhag - 1   by ब्राह्मावधूत श्रीसुखानन्दनाथ - Brahmavadhut Shreesukhanandannath

लेखक के बारे में अधिक जानकारी :

No Information available about ब्राह्मावधूत श्रीसुखानन्दनाथ - Brahmavadhut Shreesukhanandannath

Add Infomation AboutBrahmavadhut Shreesukhanandannath

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( ५) 99 अकाल, यथा ॥ अनुतिष्ठन्तु कमौपि परल कथियासव, । सबे ले कात्म क: कस्सा टनुतिष्टाभिकिं कथमिति ॥ श्करल्कनः । छवि । भकलमषः। चि । अकस्सात्‌ । 1 । सहार्य । भतकिंत किमित्तके ॥ यथ।। भकस्मादुवती वृद्ध वेगरेष्वाकृष्यच्वम्बति । पलिनिदं यमाखिक्ग्य हतुरष्रभविष्यती - नि ॥ सकाम, । चि। वाद्मविषवकामनाश्र न्ये ॥ नबिदतेकामे ऽद्य + यथा । हष्टान॒खविकावाद्याः काावद्छम- सन्त॑दै । भकामस्माह श्वमतुनि व्लासच्त्तेनसिष्यती लि ॥ अकामकार । पु । यथेष्टानाचरये ॥ नकामक्ाः ॥ अक्षामहत, । चि । मब्रह्मलेाकाम- न्दादबौ ची नेष्वानन्देषु विष्ये ॥ कामेनहतः कामहत; । नकाम- इतं, ॥ भकाय, । वि । मश्ररोरे ॥ लिङ्गश्रो- | वीतदमे ॥ ककिण्निमा । पु । भकिण्डन्दे ॥ भ अरकिन्तिकरम्‌ । चि । की स्यं भावक अकलसंक्ञ: । वि । त्िथिवारचंविभे =-= अकूपा अन्‌ राधचेमारम्थषोडशर्धष भार ४ रः। यावश्चरतिवैतावदकालं मनये विदुरिति ॥ श्रसमये॥ भि । तद्धि शिष्टे ॥ | [| अकालटषटिः। खो । सचस्या दिपवंघेणे ॥ वथा । चैषाद्कतरा मासान्‌- | प्रोक्ता दष्टिरकालजा । त्रत यात्रा दिक तथवलैयेत्‌सप्तवासरानिति ॥ | अकिष्चनः। चि । दीने ॥ नास्ति कि-, च्न यद्ध । मदुरव्यं सका दितवात्‌स मासः ॥ निष्कामे ॥ किच्चमल भावः । इमनिच्‌ ॥ । अपकीन्तिकरे ॥ नकी न्तिकरम्‌ ॥; अकुृप्यम्‌ । न । स्वयैरजतात्मकेधने ॥। „ „> ~ कुष्यादग्यत्‌ ॥ पे ॥ यथा । स्वाच्न्तकाडिवस्युपै चाकराम्‌राधादिन्टघ्रवाणि धिष मास्तिथयये ऽ क्ललास्यः । खुर्येन्डे- कब्दगुरवस्त्वेति ॥ रन्रलिं ते ॥ नविद्यते कमे यद्धसः॥ || भज्ख्रयम्‌ । चरि । अशोमने ॥ नकुम- अकारः । पुं । भ चरे । वणौनांम- च्छम्‌ ॥ ध्ये भगवित ॥ अ वयं निर्ग ॥ | अकूपारः । पु । कृब्धराजे ॥ म यत्करः ॥ | ब 1 हादवै 4 कृष्य पिपन्ति । ््‌ अकाणः। पु । कादौ ॥ वथा ।/ खनपुरणयेः । कामं प । १ पुं । कालाशुदौ ॥ यथा ।॥ खनपूरणयेः । कमं ष्ण । खनये |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now