श्री अभिधान राजेन्द्र | Shri Abhidhan Rajendra

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Abhidhan Rajendra  by आचार्य जिनविजय मुनि - Achary Jinvijay Muni

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य जिनविजय मुनि - Achary Jinvijay Muni

Add Infomation AboutAchary Jinvijay Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(७ ) पहूदिगकिगिया धमो तदह य तस्तेष्॥!॥ इत्यादि | तथा धमोऽऽखयं बोधि ल'मदवुमूने गुरो, दुष्कगथत्युपकारोऽसतात्रित्यादिरूपश्विसन्वा- स्तो विधेयः य्येक्म्‌-- सस्मसद्‌ायगाण, दुप्पड्िवार जवे सु बहुपसु । सग्बगुजमेलियाद भि, खषयारसहस्सकोम) हि ॥ १ ॥ ` ज्शष्डः सम्स्चये । तयोद्यतानां प्रयत्नवत्साघूनाम, खनो बा प्रयत्नान्‌ दिहरो मासकस्पाऽऽद्रचय उद्यतविहा- रः,तत्र । यथाक्तम.- “ अनिर्यवासो समदा-णचरिया, चन्नाय- संछ पररिक्षषाय । अप्पोबदी कलदरवेवञ्जणा व, विहारच- रिया ्सिण पसत्था॥१॥' झात्मगते चोद्यते विहारे यथा. “कच्या दोढ़ी सो बा-सरेा छ गीयत्यगुरुसमाव स्मि ! सब्चजि- रख पवाज्जिय, बिहारिस्सामी झहं सस्मि ॥5॥ ' घ्मो 3 5लाय, चिशेषण बाद्यनविद्ार इाति । पचे चत्तचिन्यासं फलानदंर- दरेण निगमयन्नाह-पवमनन्तरोक्तपकारं सृकङमपद्‌ाथौऽ<दिकः वस्त्यादियैषामान्मतमाद्‌निन्दाऽऽरीनां त पवमाद्यः, तेषु, चि- ष्तथिन्यासे( मनानिकेष दवमादिचित्तन्यासः । भयशैनमा- दिरनन्तरात्तसदमपदाधचिसविन्यासम्रभूतकः, स चादौ {चन्तनप्रासदचत्यवम।दिाजसन्यासः । क्िमित्याइ-स्वेश. सं सार नियंदा, माकालुरागो वा, स पुव रसायनममुनमजराम. | रल्यदतृन्वात्लवरेगरसायन, तदद्‌ाति प्रयच्छति। एवं दि चित्त विन्यास सयेग रस्पद्यत ईति गाथार्थः) ४६॥ ततः-. 1 १ न ॥ १ € र = ५, गासे नफिञ्माय विहं), इय अणवरयं तु चेूमाणस्स। जवरगहव।यन्‌त्र, जाग्र चारित्तपरिणामो ॥ ५० ॥ (गोत्त) प्न्युपामि। भाणिनः,चशब्दस्येवकारार्यत्वाद्धणित ण्व प्राक भनिपाव्रिन पव । विधिः घावकानुप्रानसू ” नवकारेण विबोहा शृ्याद्भिरूपः अतः पुनग्पि नोच्यत कति हृष्यम्‌ । प्व च प्रतिपादितानुप्ान फलघदशनद्वारेस निगमसन्नाह- प्न प्राकननप्रकरण नपरस्कारवष्ोधा.ऽऽदृना, भनवरतं सत- तम्‌ । तुशम्दः पुनःशब्दः, पत्रकारा चा । चषमानस्य प्रद्‌ दवितानुष्ठान विद्‌ ध्रतः, ्रावकस्येनि गञ्यम्‌ । किम्‌ ?,भव्रजिरहः सम्नारव्रियागस्तस्य बाजभूते बीञजकर्पो, ेतुरिव्यथः, स्व खारनिरहश्रःजम्‌नः, जायने सपद्यते, चारत्र्पारणामः सव- चघिरतिपारियाति: । एवं हि देशविरतिमज्यस्यत उपायप्रष सेरयक्य भविरदर्वजभ्‌तश्चारित्रपरष्णामः, तताऽष्यत्रवा न्नः खदिनि इदयम्‌ । शु खत विरद एति सिनम्बरभ)हस्नद्रा- उञकायस्य कृनेरङक इनि सायाथेः। पश्च १ विव । (साधोस्तु इिनचया ' पोर ' शब्दे बदंयने ) (५ (५ कि अ [० ण रति पि चरो नगे, कृज्ला जेक्रतू वियक्खणे | तत लसरम॒गां ला, राऽनागेसु चच्सृबि॥ १ॐ॥ पदमपारिपि सन्कायं, विद्ए्‌ माणं जियायह्‌। सरऽयाए्‌ (नदवाकवं नुभ्रउत्यी ज्ञो वि सञ्कायं ॥१८॥ स्पण्मेत, नवर रात्रिमपि, ज कलं दिननित्यापिशेब्दार्थः | द्वितीयां पौरुषी ध्याबत इति ध्यान सुदमखूत्राथल कण, कितिय- खयद्ध) पस्वागरभवनाऽ४(द्‌ धा। (कियाय सखि) ४यायेक्वन्नयेत्‌। भूरतायायां निव्रामोक्तः-पृवै निरद्धाया सुत्कनजना निामेोक्षः, स्वाप श्व्यथेः । त॑ कुर्यादिति सत्र प्रकमाधोज्यमू । बूष- भापेक खैनत, लामस्त्यन तु प्रथमचरम प्रदरजागरणमेथ | तथा ऋ भिधानराजेनशः । टन प्दिणकिरिया खा 55गमः “ सन्ति पडमजाम, दानि उ वमान जा- इमा अमा । त्रो हो गुरूण, चर्ग्थश्ना रोर लभ्वे- सि॥ १॥'' शयनविधिश्चायम्‌ - बहुपडपुन्नाएः पोरसीप यु. सल गासं गतुण जएणरइ-शच्छामि खमासमणो ! वदि जाबसि. ञ्जञाप निसीड़िझाप मत्यपण बंदामि | बहुपम्पुष्या पोडिस्ी, झरणुजाणहढ राश्य संयारय | ताढ़े पढमं काइयभूमि बच्चाति । ताहे ज्ञत्य सथधारजूमी तत्थ घच्चात । ताढ़े उवहिस्मि खच- जोग॑ करता पमजिजिसा लबहीप दोरय गडति, ताद सथा- रपड्स उत्तरपट्रय ख पश्लि दत्ता दो वि पगत्थ ल्लायिसा लखन मि उथति। ताद सथारत्तामि पमज्जति । ताहे सथारयं अर्ध. र्ति सउसेरपष्टय, तत्थ य लमग्गार सुदपोक्षियाप खवररिमं का थ मम्जात, ईे्टिलं रयदगणेण, कष्य य वामपासते उायीत, पुणो संथार चित्ता भरति जषटजान्पुरता-चिटूनाय श्रणु- जाणिज्ञदद, पुणो समाद्य तिन्निबारे कष्िङण सुगति ति! सु्तानां चाय विधिः- झखणुज्ञाणद थार, बाहुदहाणेरं चामपालण | पायपसारणक्रुक्कुडि-श्रतरनो पमद्यप ज्ञामि ॥ १॥ सको सद्धाम, च्व्यह्नार्‌ कायपाम्ल्हा। दथ्वादा खबश्रोग-उस्सासनिख्मगा वोयं ।२।''९ति सृशनद्धयायः। स्यश्रनि रच्रिनागचनुष्टयपरिकनापायमुपदशयन्‌ समस्तय- तिङत्यमाह- ज ए जया रत्ति, नक्खत्तं तम्मि णह चर्न्नागे। सपत्ते वरमेन्ना, सजञ्छाय पश्रोसकान्नम्मि।॥ १६ ॥ तस्पवे य नक्खत्ते, गयि चछनागमावरमसम्मि | रेरस्तियं पि काल, परमिन्नाहित्ता मर्ण] कुजा । २० ॥ यद्‌ नयति प्रापरयति,परिसमास्िमिति गम्धने ! यद्‌ राञ्जिनङ्घत्त) तस्मिक्षमश्चतुथमागे सप्रात्त विरमन्निव्तेत । (सज्काय लि) स्थान भ्यायात प्रदा व काले रजनी सुख से सये,प्रारब्घादिति छाप: । तस्मि- सव नन्तरे प्रक्रषत्प्रापति। कचत्याइ-(गयण सि) गगने, कीरशि?, चतुभागख गम्यते सपवश॒ष्र साद्वरितं खतुमागखात्रशाष, तस्मिन्‌, बैराजिक तुनीयम, अविकष्द्‌ाश्चिजानिजसमये प्रादोषक(ऽऽदिच काञ्च ( पमेतत्‌ त) प्रत्युवेदय प्रितिजागये, मुनिः कुर्यात्‌ । करातेः सव्रधारव्रथाद्‌ गृह्यात्‌ दह च काक्षे।पलक्तणद्धरेण प्रथसाऽऽदिषु नमन्चतुनोगयु सप्रति नेतरि नचचन्र रात्रेः प्रयमा- ऽ4्दयः प्रहराऽभ्द्‌य इत्युक्तं नवत)ति सुच्रद्वयाथः ॥ २०॥ श्त्थं खामान्येन दिनरजनिक्त्यमुपद्हय पुनर्विशेषतस्तदेव दढोयस्तावदिनक्त्यसाइ- पुञ्विष्यम्मि चडउब्भागे, पमिन्नहित्ताण मेम्यं। शुरु वदिस सग्फायं, कुजा [निक्खु तरियक्खण ।।५१॥ पारिस)ए यडन्नागे, वदिसाशं तञ्मो गुर्‌ | श्रपमिकमिचु कान्नस्स, भाण तु परिलेहए ॥ १२॥ सूत्राणि सप्तव्रख साथानि, नन्र सुक्द्य व्याख्यातप्र,यमेव, न- धरं पू्रस्मिन्‌ खतुयेभाग प्रथमपे रुप त्नसणे, प्रकऋमादिनस्य; भस्य प्य भणएडक प्रार्बदू्‌ वध्राकल्पाऽऽधृपधिम्‌,श्ादिस्योदयस- भय इति शषः । द्वित) यसूत्रे च पौरुष्याञ्तुयेभागे, बिहिष्य- माख इति गम्यते । तत।ऽयमथः-पादानपेोरष्यां माजन प्रति- सखयेदिति सब-घः | स्वाध्प्रायाड्पर-श्वेव्‌ कान्तस्य प्रतिक्क




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now