तन्त्रालोक | Tantraloka

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Tantraloka  by आचार्य भगवानदेव शर्मा - Acharya Bhagwandev Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य भगवानदेव शर्मा - Acharya Bhagwandev Sharma

Add Infomation AboutAcharya Bhagwandev Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१० श्रीतन्त्ाज्ञोकः। “बुद्ध्स्मितासुसंरुढो गुणान्पर्व विभेद्य च । विचारयेद्रूतघर्मन्‌ प्रथिव्यादिकमेण तु । . इत्यादितत्रत्योक्त्या थनात्मरूपवुद्धयादिनिशहंभावः संकुचितः भरमाता स स्पृतिभैदविकल्पना च ` तत्स्वभाव इत्यथः । स हि “इदमहं जानामि › इति भेदेनेव विश्वं विकल्पयेत्‌ । न केवलं सदूपमेवार्थमेवं विकल्पयेत्‌, यावदग्धपित्रादिविषये स्मरतिविकल्पा- दावसदपि,- इत्युक्तं ‹ स्मरतिः इति ¦ श्त एवेद- न्तायाः पाधान्यादव्याहतविभागः सुस्फुटभदात्मक इत्यथः । तच्च बोधगं मूलं बोधस्य परां कोटि प्राप्तं स्थोल्यमुच्यते, इत्यर्थः । तथा भ्यं भेदेनोष्छसितः ‹ समस्ततत्त्वभावो › भूतभावादिः ‹इदमहम्‌› इति न्यायेन बोधरूपे ‹ स्वात्मन्येव विश्रान्तोऽत एव “श्रविभागको ` विगलितभदो बोधमध्यं भवेत्‌ नतु बोधाग्रं; यतस्तदहन्तेदन्तयोः सामानाधिकरण्यात्‌ झ्रामुखे भदप्रतिभासात्‌ ' किंचिदाधाराधेयलक्षणं ' किंचित्पदेन बोधमूलवन्न भेदप्रधानं॑ नापि बोधाअ- वदभदप्रधानम्‌,- इति धरकाशितम्‌; श्रत एव श्न्त- रालवतित्वात्‌ मध्यम्‌ इत्युक्तम्‌ । तथा तत्वानां




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now