व्याकरण - महाभाष्य | Vyakaran Mahabhasy

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vyakaran Mahabhasy by आचार्य भगवानदेव शर्मा - Acharya Bhagwandev Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य भगवानदेव शर्मा - Acharya Bhagwandev Sharma

Add Infomation AboutAcharya Bhagwandev Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ही बी [० १, शर, ०२ यत्ति सदिष्क्रितं केति विभिितिं स शष्दः । सेत्याह । किक नाम सा ।। यत्ति तच्छुक्लो नीलः ङृष्ठः कपिलः कवोत इति स उन्दः । नेत्याह । शुखे नम्र सः ।। यत्तहि तद्धिन्नेस्वभिन्तं छिन्नेष्वच््छिन्नं सामान्यभूतं स शब्दः । नेत्याह । ्षक्रतिर्नामि छा ।¦ ऋरि: अनेनैव न्यायेत़ कुसक्रियासामान्यानों िखृतेऽपि शब्दत्वे, प्रपञ्चा लल्बोचपूवक मिराकरोति--बलहीति । मोखन्दाथं चंषां संभवाच्छन्बत्वमाशद्ुषते । परिहारस्तु पूवंवत्‌ । तत्र--इद्धितम--ग्रभिप्रायस्य सूचकः शरीरव्यापारः । बेहटितं--कायपरिस्पन्दः। निमिषितम्‌ -अ्रकिन्यापारः । शुकत्ये दोन इति । द्रव्यस्य प्रागुपन्यास्पदुमुरखमाऋभिषधायिनोऽत्र शुक्त्कदयो द्रष्टव्याः ॥ भिन्ेष्वभिश्रमिति । प्रनेन सामान्यस्यैकत्वं कथ्यते, धिन्ेष्वच्छिन्नमित्यनेन तु ननित्यत्वम्‌ । सामान्थभूतमिति,--सतताख्यं महासामान्यं गोत्वादेः सामान्यविकशेषस्योपमानं निदिष्टम्‌ । सामान्यमिव सामान्यभूतम्‌ । भूतशब्द उपमार्थे । यथा--पितृभरूत इति । -~-------------+-----------~-------------~---------~ ---- -------------~- उद्योतः - ननु शब्दस्यापि गशत्वादृगुरो नाम स हत्युत्तरमस ङ्गतम्‌, तस्य द्रव्यत्वे द्रध्यं भाम तदित्यत राऽमंगतिरिति चेन्न; उक्तद्रव्याध्नितो गणो नाम स इत्यर्थात्‌ ॥ शरोत्राऽगराह्यत्वादेव श्रियादीक्र शब्दत्वे निरस्ते किमुक्तरग्रन्पेनेत्यत आह-झनेनेबेति । गोक्षष्डारथे चेषां सं वादिति । ्रडेदसम्भवात्‌ । तेच लदनिषएऽभिक्षस्य तवभि्नत्वमिति न्यायेन खन्द- त्वाशशङ्का तेषामिति भावः । यद्रा गोशब्दार्थ- युणसमूहे समूदहितिया एवां सम्भवादित्ययें: । हारी रब्याद्यरो---रोमाउचादि: । एकत्वमिति । श्रनेकसमवेतत्वस्याश्प्युपलक्षणमु । नित्यस्वेन संयोगनिरास: । एकत्वेन प्रत्यभिज्ञाप्रत्यक्षरूप॑ प्रमाणं दर्शितप्ू । भूतशब्दप्रयोगानुपपत्ति परिहरति-सत्तास्यमिति । एवं हि गूक्षवदा म्र इत्याद्यापत्ते , सामान्यते: सवंसामान्यविषयत्वेन प्रवृत्ताया. सड्धोचे कारणाभावा, उपमाकथनस्य प्रकृतेऽनुपयोगाच्च, भ्रष्याहयरे गौरवाच्व-नेद युक्तम्‌ । कितु स्वषूपवाची स. । बृद्धिसंलासूत्रस्थभाष्यप्रयोगस्य श्रमाशग्रत' इत्यस्य स्वयं करिष्यमाणाब्याख्यानरीत्याऽ्स्यापि ब्यास्या- नघम्भवात्‌ । पितृभूत' इत्यत्राप्यन्यत्रान्यश्चम्दप्रयोगः साटृक्यपर इति प्रौटृश्यप्रतीतिनं त्वस्य सादृश्य- वाचकत्वे मानमस्तीति दिक्‌ | भाष्ये-ग्राकृतिजाति: संस्थानं च, श्राक्रियते व्यवच्छिशते स्वाश्रयोऽनयेति व्युत्पत्तेरिति भावः। शङ्कापरभाप्ये सामान्यभ्ुतमित्यस्य तद्रधञ्जकं वेत्यप्यर्थो बोध्यः) जातिमात्रपरत्थं “जात्प्ाहृतिष्यक्तयः पदाः इति गौतमसूतरेण तस्यापि पदा्थंत्वबोषनात्‌, प्रत्यक्षादौ तद्भानाच्व, तस्य॒शेब्दत्वाश ङ्कातत्समाधानामावेन न्यूनता स्यात्‌ । सिद्धं शब्दा्थति वात्तिकव्यास्याने भाष्ये तस्यापि पदार्थत्वम्‌ । नित्यत्वं च कंयटो वक्ष्यति । तदभिन्नाचिन्नस्य तवमिन्नस्वमिति न्यायस्तु यत्र स्वाऽभिननद्वा रकः स्वस्वरूपानुगमस्तद्िषयः । यथा परमकारणाकार्योपादानके परमकारणाऽभेदः । श्रत एव सुखदुःखयोरन्यम्‌, नापि कुण्डलकटकयौस्तत्‌ । कुण्डला रम्भकस्वर्णावयवानुगमस्य कटके- श्भावातु 1 एवं गुखसमूहस्यानुद्भूतावयवभेंदस्य वाच्यस्वेपि समूहिनां तत्तद पेणाऽवाष्यत्वान्न तेषां शब्दत्वादद्धु ति भाव ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now