शब्दार्थचिन्तामणि | Sabdartha Chintamani

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sabdartha Chintamani by ब्राह्मावधूत श्रीसुखानन्दनाथ - Brahmavadhut Shreesukhanandannath

लेखक के बारे में अधिक जानकारी :

No Information available about ब्राह्मावधूत श्रीसुखानन्दनाथ - Brahmavadhut Shreesukhanandannath

Add Infomation AboutBrahmavadhut Shreesukhanandannath

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
के । साणवके | अप्रासव्यवहारे । पश्चद्शवर्षादनधिकषयस्के दतिका- शित्‌ । घोडशवर्षपर्यन्तप्रधमवय- स्के ॥ यथा । आपीडशाहयेदारी- यावत्चीरनिवत्तक | इ० ॥ अत्र सुशुत । ऊनघोडशबषस्तुनरो - लोनिगदाते चिविध सोभिदुग्धाभौ डुग्धान्नाशी तथा ज्ञभुक्‌' दुग्धाशी वर्ष परयन्तदुग्धान्नाशीगरइयस्‌ । तदुतर रदन्नाथी एवबालस्लिघामतदूति ॥ अन्यचाप्युचम्‌ । भापोडशाहंबेदा- लंस्तरुणस्ततखच्यतै ष खात्‌ सप्तति बपीयान्नषते परम्‌ ॥ इ” ५ अनाथबाल्दानारविका सर्वदेव ता धबालपररिचर्यापिधि । वालमष्धेमुखदवान्न वैन तस्छ॑येत्क्त चित्‌ । खश्साघोधयैत्रैषनायीग्यमु- पयेत्‌ + अयोग्यमुपश्ेशनासमधे म्‌ । नाहाष्यस्थापयेत्‌क्रीडे नचिप्र - शयनेचिधत्‌ ' रोदयेन्नकाचितुकार्य विध्सावश्यकबिना॥ अाबश्यको- ^ धिर्भषजदानतेलाश्यक्ञोदत्तना- दि, व मोदयेत्‌ । स सेषितस्ननापएबनिचखय- मेवाभिबद्धधेत्‌ ॥ वालातपतडिष्- डिघुमानलललादित । निलोच- स्थानतश्ापिरचेदालप्रयल्षत ॥ नल . * ५ वालखिल्य ९ नसदुयत्‌तच्चतथ।खदरुरेपनम्‌ ॥ जम्भ्प्रखतिपथ्यानिषालस्मे तानि- सर्वधा 1 वालस्यकबलःदे समय माह । कवल प्ष्मादर्षाहठिशते- श्च'वरेथुनमिति ॥ वलति । वलप्रा शने । ऽ्वलितीतिश । बाडते । बाडुश्नाप्नाव्य । पचादाजूबा ॥ यहा । बल्धते । बलसंगरयों | कर्म शिघव्मू । बालयति श्यखात्प चादाज्वा । ऊमैकादथवर्पस्यप्चव पधिक्षखच । चरस मुष्ापि प्रायधित्तंविशुश्यं । ततोन्य.मतर स्याश्यनापराघोनपासव्षम । नचा ष्ट रजदर्डोपिप्रायश्धित्तमविद्यत इ.्यङ्गिया ॥ वालक । प° शिशौ । अभ्रे ॥ बवाल थी । इत्तिपुष्क॥ अड्गुरीयक 'हीवेरे ।सुगस्थिवाला० दुर प्र ॥ वानकभौतलदकलसधुदोप्रमपाश्चम- भ. । इष्ासारख्वीमर्ष्दरागस्त- तिसार्त्‌ । बलये । कैश । निषे से ॥ वालकमप्िया । सी इन्द्रवारुणवाभ, ॥ कदल्याम, बालक्तमि . । पु केशकौर्टी । वाशक्रौडनम. । न, षालकसेलाया- म.॥ ( बालखभा तान्याह । अव्यङ्गो | साल्रीडनवा | पं कप के ॥ | है इर्तने साने शरयोरक्चन॑तथा । बस | बालखिल्य । पू* तप्रोधिशेष्रलब्ध- ते | ~,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now