शब्दार्थ चिन्तामणि खण्ड-4 भाग-अ | Sabdartha Chntamanih Khand-4 Bhag-A

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sabdartha Chntamanih Khand-4 Bhag-A by ब्राह्मावधूत श्रीसुखानन्दनाथ - Brahmavadhut Shreesukhanandannath

लेखक के बारे में अधिक जानकारी :

No Information available about ब्राह्मावधूत श्रीसुखानन्दनाथ - Brahmavadhut Shreesukhanandannath

Add Infomation AboutBrahmavadhut Shreesukhanandannath

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(१२) अथा | यमघण्ट धमथ, प्व्यन्िप्रधमसुष्दम्‌ ॥ भना म्‌. पितर्ंवतस्िनज्यैयप्रसिहि तू । नग्मप्राथम्यात्‌+ ध्येपायम थी' ०« नतुनिषेकप्रायथस्यात्‌ ० जग्म प्राथम्यसन्द है सुखद नप्राधम्यात्‌। इच्यदाइतत्वसू ॥ यतक ,। प° सयमे। ब्रते ॥नन्थे ष्दालष्मरे १ तक्तक्षयंयथा ।अथेस शध भिन्नानादर्यानासाप्रन ; श्र {ति । यसकपादतहागहसितद्याल्य कलाम्‌ ॥ वण हस्तविशरेषे । यथा । नगणमनुदिलचुकुर । फयिभयित यमखमिति + यथा । बिषमतरविष मथर | प्रहरमपिनलिरमपि ॥ चिर यमले ५ यमकालिन्दौ । खौ* सन्नायाम्‌ । सु घ॑पत्‌न्याम्‌ ॥ यमकीट, । प० कोटविशेषे । धु- चरे ॥ यभकाटि . | सीन पुरौविश्ेष + सा चभ द्राए्ववर्षं खनिरचदेथेलष्धाया : पर्व प.थिव्याशतुर्थभागेवत ते ॥ य था । लड्ाकुमध्य यमको टिरस्था : प्राक पश्चिमेरेमकपसनधझ-। अध सत ; सिप्‌ रसमेरु : सौम्यऽथ याम्य वडवानलश्च ॥ कुहत्तपरादा ग्तरितानितानिस्थानानिषद्गोल- विदावद्न्ति इति ॥ । यमघगट ! । एप ० चशुसयोगविशिप ॥ ॥ ककः यममपनौ यथा । रदौमधाचन्दरदिभिविशाखा चादराकुसे चन्दरभुतेच्म सा । लौ बेड 1 11111111 11 दामघणटयाग : यमलज : । चि० समकालो नेकगर्भला- ससन्तानदये ॥ यमदस्नि: प ०» क्चौकसलिपुर्च । प र्‌शुरामपितरिमनिविशेघे ॥ यमदूतक : । प ० छ्तान्तचरे । का के यमदूतक: 1 प ० वायसे ॥ यमद चरे ॥ यभ दूतिका । खौ. अन्निकायान्‌ । तिम्तिडौहचे ॥ विगरेषत , चारभू मौप्रोणदायमदूतिका ॥ यमदिषता । जौ भरयौमशचं ॥ यमटहूम : । प ० शाल्मणिहयें ॥ यमहितौया। खौ० कार्सिकशुक्त दिली यायाम्‌ । यमधार , । पर ० पाश्वदयधारयुक्ताख- विधिषोदहिधारा्खाडान दग भार यमन : पग यमे ॥ न° वधै ॥ उप्ररतौ ॥ यमनिका । सनौ जवनिकायाम्‌ 1 व्यवधायकदाससि । तिरस्क रिया स्‌ ॥ यमयति । यम. ।ष्य्‌.ट.। खाय कन्‌ ॥ यमपतौ । जौ पमीर्थयाम्‌ विज यायान्‌ ४




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now