बोधसार | Bodhsaar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bodhsaar  by अमर चन्द्र जी महाराज - Amar Chandra Ji Maharaj

लेखक के बारे में अधिक जानकारी :

No Information available about अमर चन्द्र जी महाराज - Amar Chandra Ji Maharaj

Add Infomation AboutAmar Chandra Ji Maharaj

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ज्ञानगङ्कातरङ्गानोश्चीतिकम ॥ ६८५ नापा स्यां सामान्यञुद्खा कृतया गुरुसेवया < निष्फला- युन्यैयमात्र एलं जायते ततश्च दुःखमेव एकं प्रयदस्यतीति सूचना यान्पोक्तयादद गुरु! । पुञ्योऽयमिति विज्ञाय पूजितः स्वापितो गृहे । न भुक्तो मृढया स्वामी कश्चिखुरष इत्ययम्‌॥२ २॥ पूञ्योयमिति । यथा कया चिन्मूढया स्वपतिहानाभाव- वलया सिया स्वामी स्वपतिरेव चिरकाखद्ेशान्तराकागते- ऽयं कशचिपुरुषः सामान्यः कोपि नरोऽयं दृश्यमान इति निश्चिय स्वपत्युः परदेशस्थत्े मयक्षत्रायो गात्त स्मिचद दयमा ने तदसम्भवं मत्त्वेति यावदतः स्वद्रहागमनान्मया झदस्थया पुज्यः पूनितुमर्चिठं योभ्योऽस्तीति विङ्गाय निथिय च पुजितोऽर्यितो भोजनार्षणादिना तपित; सनण्रहे मन्डिरे स्वापितो निद्रायितः परन्तु न युक्ता न रखाऽङ्गीकृतोऽतस्ता- धान्काटकस्तस्या व्यथमेव गतो यथा तथा प्रकृति योजनीयं तद्यय( मूढयाऽङ्ञानियुम्॒बुद्याऽयं कश्चिरयुरूषोऽयं मत्पु- रोवत्तीं शस्यमानः पुरुष उद्यमवान्नरः कोप अस्ति लोकव- श्चाप्रियमाणलराञ्ज्ञानी न भवतीव मन्वा देहधारणवतो मम पृञ्यः पृजितुमचिवुं योग्योऽयं मरपुरत आगत इति विज्ञाय निधिस्य पूजितो भोजनपादसंमदंनादिनाऽचितः से- मित इय्रथः, दहे स्वमन्दिरे स्वापितः शायितः परं तु भयं स्वामी ममात्मप्रदत्वेन पाको गुरूरस्तीत्यवं ज्ञात्वा न सक्तो धातूनामनेकाथतवाजज्ञानपरिपरश्नेन न सम्बादित इत्यर्थः, अतः कृतसेवाया। पारटोकिकसुखादिफटसरचपि मुमुक्नोमों क्षस्थे- बे्हत्वात्तत्साधनमूतज्ञानमाप्त्यमावेन. निरथकत्वाख्य थमा युव्येय पर्वत भाव! ॥ ४२॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now