न्याय विनिश्चयविवरणम भाग - 2 | Nyay Vinishchayavivaranam

Nyay Vinishchayavivaranam  by महेन्द्रकुमार जैन - Mahendrakumar Jain

लेखक के बारे में अधिक जानकारी :

No Information available about महेन्द्रकुमार जैन - Mahendrakumar Jain

Add Infomation AboutMahendrakumar Jain

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ ७ | प्र सांख्याभिमतवीतावीतादिदेतमेदनियकरणम्‌ २०८ वेतोप्िकाभिमतसंयोग्या दिहेतुमेद्‌ प्रतिविधानम्‌ २०८ हेत्वा भासविवेचनम्‌ २१० निरःवयक्षणिकल्वपक्षे कटस्थनित्यत्ववादे वा न सर्वादयो टेतवो गमकाः अपितु परिणाम एव २११ अन्वयस्य लक्षणम्‌ २१४ पिटरपाकवादिमतनिराक्ररणम्‌ २१५ क्षणिकत्वसाघनाय प्रयुक्ताः सच्व्रुतकःवादयो हतवा विरुद्धाः २१६ सदज्ञाभावसाधने वचनादयः अनकान्तिकाः २५६ नैरूप्याद्‌ गसकस्त्रे तु वचनादीनां सद्धेततेव स्यात्‌ ९१६ वचनादयः अन्यथानुपपत्तिवेकस्यादेव अगमकाः ९१८ विवक्षामन्तरेणापि वचनप्रवर्तिभंवति २१९ वरिज्ञानदेवुकमेव वचनं न विवक्षाहैतुकम्‌ श्र सत्यहितयचनयधिवक्षा निद्‌पिव २२० सर्वज्ञवक्तृकबचनानां यथार्थतेव २२० वकतृ्ववत्‌ पुरुपत्वादीनामपि न सव्स््ेन विरोधः अतः स्वैऽनैकान्तिकाः २२१ संसारिणां ज्ञानावरणवयात्‌ न स्वाथप्रकाशनम्‌ २२९ आवररणाभावे सकलाथ प्रकाशनं सम्भवत्येव २२३ परदुःखपरिज्षानेष्पि तथापरिणासामावात्‌ न सववज्ञस्य दुःखिल्वापत्तिः २२४ असिद्धटेसवाभासविवेचनम्‌ २२५ विसद्धासिद्धसन्दिग्धाकिदधितरादिभेदै- वरहा असिद्धः ५ सष्टोपटम्भनियमः खसूपासिद्धः २९६ ध हित वि ^ ~ न का कोन 7 प्रतिक्षणविनारसाधने निहतुकत्यादिति टेतराश्रषासिद्धः २२८ क्षणिकत्वसाघने सरवादिकमसिद्धम्‌ २२८ तनुकरणभुवनादीनां बुद्धिमद्धतुकस्वसाधने अचेतनोपादानत्वादयः अनैकान्तिकः २२९ प्रसद्धतः इदवरवादनिराकरणम्‌ २३० ततपूत्रस्वादयो देतवोऽनेकान्तिकाः २३२ पात्रकैसरिवचनेन हेखाभासा- नामुपसंदहारक्र थनेऽन्यथानुपपन्नप्व- रद्ितानामकिसि्करत्ववर्णनम्‌ ९३२ दृषणाभासलक्षणम्‌ “ +. धमकीरतिंसमुद्‌भावितदध्युष्ट्रादेरभेद- २३३ प्रसङ्गस्य दूषणाभासता न दूषणाभासता येतरत्यवस्थाविचारः घर्मकी स्य॑मिमता सा धनाड़ बचना दोषों - 'द्वावनयोर्नि ग्रहस्थानत्वनिराकरण मू दृ्रान्ताभासनिरूपणमू टष्टान्तस्यानुमानाङ्गसात्‌ न तदनिर्दयः ^ निग्रहस्थानम्‌ / नैयायिकपरिकस्पितप्रतिश्ाद्यन्यादेरपि न निगम्रहसानता वादस्य लक्षणम्‌ निग्रहस्वरूपम्‌ वाद्‌ाभसस्य लश्णम्‌ अकटङ्कन्यायव्रिनिद्वयस्य दवता ३. प्रबचनप्रस्तावः प्रवचनस्य स्वरूपम्‌ वेदस्यापौ सपेयत्वनियाकरणम्‌ जानस्य निरावरणत्वसिद्धिः पुरपातिद्ययो यदि सन्दिग्धः कथं सुगतः सर्वशत्वेनेः दिंसायुपदेशात्‌ सुगतादीनां सदोषता वस्तुतः सुगतस्य कृपापि न सम्भाव्या मिथ्यामावनातो न सुगतस्य तरवक्चानसमुत्पत्तिः क्षणिकपक्षे मागः कद्णाययभ्यासद्च नोपपद्यते चित्तसन्तानस्यापि न मोक्षः अनादिवासनापिन सम्भाव्या आस्मदर्थनस्य सुघटत्यानन नैरास्म्ब॑ साधु परम, थसन्तानस्य मं क्षरबीकारे नामान्तेरण ` आत्मन एव तः कथितः स्यात्‌ साङ्ख्यामिमतकूटस्थनित्यवादेभ्पि न बन्ध- मोक्षव्यवस्था साटःख्यतच्वसमीक्षा योगाभिमतनिस्याव्मवादेऽपि न बन्ध- मोक्षभयवस्था सर्वज्ञे संशायैकान्ते चञ्चटेऽक्ादो कथमाद्वासः आगमः पोरुपेय एव सर्व॑स्य सिद्धिः सर्वज्नास्तित्वे स्वस्वानुपलम्भावसिद्धाने- कान्तिकों सत्यस्वप्नेक्षणिका दिजानवदू विप्रकृष्टग्रा हि ज्ञानमपि स्पष्टं भवति „९१ ९! ४ “० तय ०५५ ० ८ ९३६ २४० ९४२ २४२ ९२.४४ ९४४ २४७ ९५४९ २५० २५२ २७१ ९७३ २७६ २८१ २८५ ९८६ २९२१




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now