सम्मत्याख्य प्रकरण | Sammatyaakhya Prakaran 

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sammatyaakhya  Prakaran  by आचार्य श्री जवाहर - Acharya Shri Jawahar

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य श्री जवाहर - Acharya Shri Jawahar

Add Infomation AboutAcharya Shri Jawahar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
तत्त्वबोधविधायिनी व्याख्या । ११ सचायुक्तः । पूर्वस्यापि भिन्नविषयस्यैकसन्तानपभवस्य विजातीयस्य परामाण्य- व्यवस्थापकत्वपसङ्कात्‌ । तथा किं तत्समानकालमथक्रियाज्ञानं पूवैज्ञानपामाण्यनि- स्चायकम्‌, आदोश्िद्‌ भिन्नकारम्‌ । यदि समानकालम्‌ । किं साधननिर्भासिज्ञान- ग्राहि, उत तदग्राहीति पुनरपि विकसर्पदयम्‌। यदि तद्प्राहि। तदसत्‌। ज्ञानान्तरस्य -चक्षरादिज्ञानेष्वपतिभासनात्‌ परतिनियतरूपादिविषयत्ेन.चक्षुरादिक्ञानानामभ्यु- पगमात्‌ ! अथ तदग्राहि । न तहि तज्ज्ञानपामाण्यनिरचायकम्‌ । तदग्रहे तङ तधमीणामप्यग्रहाव्‌ ॥ अथ भिन्नकारम्‌ । तदप्ययुक्तम्‌ । पृवैज्ञानस्य क्षणि- कत्वेन नाश्ादुत्तरकारुमाविविज्ञानेऽपतिभासनात्‌। भासने चोत्तरविक्ञानस्यास- दिषयतेनापामाण्यपसक्तितस्तद्हकवेन न तस्पामाण्यनिश्चायकलत्वम्‌ । तदग्राहकं तु मिन्नकाट सुतरां न तचिचायकमिति न भिन्नकाङमप्यकसन्तानजं भिन्नजा- तीयं प्रामाण्यनिर्चायकमिति न संवादापेक्षः पूवैप्रमाणप्रामाण्यनिश्चयः । तेन ज्षप्तावपि धे यद्धावं प्रयनपेक्षाः इति प्रयोगे हेतोनीसिद्धिः । न्याप्तिरत॒ साध्य- विपक्षातन्नियतत्व्यापकात्सपक्षत्वान्निवसैमानमनपेक्षतवं तन्नियतत्येन व्याप्यते इति प्रमाणसिद्ैव । यत्व न पूर्वोक्तेन प्रकारेण परतः प्रामाण्यनिश्चयः सम्भ- वति; ततो ये सन्देह्विपयैयविषयीकूतात्मतखाः इति प्रयोगे व्याप्यसिद्धिः, हेतोश्वाकैडता । सर्वप्राणभृतां प्रामाण्ये सन्देहविपर्ययाभावात्‌ । तथाहि । ज्ञाने समुत्पन्ने सर्वैषामयमथं इति निश्चयो मवति; नच प्रामाण्यस्य सन्देहे विपये वा सयेष युक्तः ॥ तदुक्तम्‌ः- ¢ प्रामाण्यग्रहणापपूरव खसरूपेणेव संस्थितम्‌ ॥ निरपेक्षं खकार्ये च~ इति | खार्थनिश्चयो हि प्रमाणकार्य, नच तत्र प्रमाणान्तरग्रहणं चपिक्षत इति गम्यते। न चैतत्संरायविपर्ययविषयवे सम्भवतीति । अथ प्रमाणाप्रमाणयोरत्यत्तो तुल्यं रूपमिति न संवाद्विसंवादावन्तरेण तयोः भरामाण्याप्रामाण्ययोर्निश्वयः। तदसत्‌। अप्रमाणे तदुत्तरकारूमवस्येभाविनो बाधककारणदोषग्रययो; तेन तत्राप्रामाण्य- निश्चयः । प्रमाणे तु तयोरभावात्कुतोऽप्रामाण्याराङ्का । अथ तत्तुल्यरूपे तयो- दैशेनात्तत्रापि तदाशा । साऽपि न युक्ता । त्रिच्रठुरज्ञानापेक्षामात्रतस्तत्र तस्या




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now