ज्ञान प्रदीपिका | Gyaan Pradeepika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Gyaan Pradeepika by के० भुजबली शास्त्री - K. Bhujwali Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about के० भुजबली शास्त्री - K. Bhujwali Shastri

Add Infomation AboutK. Bhujwali Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
शान-प्रदीपिका । ध्र्घेज्षणे खुराचार्यखिपात्पादार्धयो! कु ॥ष॥। पादेक्तणे बली सौरिः वीक्तणादलमीरितिम्‌ । तियंक प्यन्ति तिर्यन्चे मुप्याः संमदष्टयः ॥६॥ ऊर्ष्वत्तणः पत्ररथः श्रधोने्लाः ससीखपाः। न्योन्यालोकितौ जीवचन्द्रौ उच्ूरवेत्तणो रविः ॥१०॥ पभ्यलयरः कटात्तेण पश्यतोऽधः कवीन्दुजौ । पकर्यादिमंदो च प्रहाणामवलोकनम्‌ ॥११॥ पवः प्राच्यां धनुःसिहावघ्नवुक्तश्च वक्तिणे । मृगकन्ये च नैन स्यां मिथुनः पश्चिमे तथा ॥१२॥ धायुभागे त॒खकुम्मो उदीच्यां ककं उच्यते | ह्ाभागेऽलिमीनो च कमान्रणादिसूचकाः ॥१३॥ दकौदयकारराहकिचन््लयुरवः क्रमात्‌ । पूबोदीनां दिशाभीशाः क्रमान्नषटादिसुचकाः ॥१४॥ मेषयुग्पधदुःक्म्भतुखासिह्थ परुषाः । राशयोऽन्यं छियः प्रोक्ता श्रहाणां मेद उच्यते ॥१५॥ धुमांसोऽकौरगुसवः शुक न्दुभुजगासियः। मन्दकषकेतवः कीना प्रहमैदाः प्रकीतिताः ॥१६॥ तुखकोदेण्डमिधुना धरटयुर्मं नराः स्मरता । धकार्गिनौ मेवसिहो बृषकक्वालिकन्यकाः ॥१७॥ . पकाकिन्यः खियः प्रोक्ताः खीयुग्मं मकरान्तिमौ । पकाकिनोऽर्वनदुकुजाः शुकनाकौटिमन्विणः ॥१८॥ पते युग्मग्रहाः प्रोक्ताः शास्रं क्ञान-प्रदीपके । निपाः कक्यालिमीनाश्च धञुःसिदक्रिया त्रपा: ॥१९॥ वखायुग्पघया वैश्याः शद्रा नकोत्तकन्यकाः । नृपौ कंको विप्रौ शदस्पतिनिशाकरो ॥२०॥ बुधो वध्यो भगु शुद्धो नीचावक्यंसुजंगमो । रताः मैषधनुःसिहाः छलीरोक्ञुाः सिताः ॥२१॥ कुग्भालिमीनाः भ्यामाःस्युः ङृष्णयुम्मांगना सृगाः | कः सितः कज रक्तः पिङ्गखाङ्खो बहस्पतिः ॥२२॥ बुधः श्यामः शशी श्वेतः रक्तः सूर्योऽसितः शनिः । एहृस्तु छष्णवणः स्यत्‌ ब्णभेदा उदाहताः ॥२९॥ - -




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now