सिंघी जन ग्रन्थ माला | Singhi Jan Granth Mala

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Singhi Jan Granth Mala by आचार्य जिनविजय मुनि - Achary Jinvijay Muni

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य जिनविजय मुनि - Achary Jinvijay Muni

Add Infomation AboutAchary Jinvijay Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
उपकेश्गच्छगुदावली सिरिअजियसिंहसूरी गण हु रस य री इमे किर लिदिया । संताणजाणणत्थं सिरिमेतसुहम्मसामिस्स ॥ ७ ॥ गणहरसन्तरी ज्ुगपहाणसत्तरी सताणसत्तरी वा समत्ता॥ क श {3 सवत्‌ १२३७ माघ वदि ९ सोमे प० मादेवेन परकरणपुस्तिका िखितेति। उपकेट्रागच्छशुवांवरी व श्रीपाम्बं नौमि सद्‌ भक्त्या चवे गच्छपरम्पराम्‌ । पड्ालकमदाप्वां च वस्येऽद सद्रणाधिकाम्‌ ॥ पासजिणेसरतित्थे केसी नामेण गणहरो पुच। तस्स सुसीसो सूरी सयपहो आसि सिरमाङे ॥ सिरिरियणप्यदसूरी तस्स विणेओ अ खेअरो तद्या 1 उवएसगच्छकंदो उवएसपुरम्मि विक्खाओ ॥ उवषएसे कोरंटे सत्तरिवरिसम्मि वीरसुक्खाओ । इक्षि रग्गम्मि जेण पद्य विंवज्ुरुमिण ॥ पत्या चत्सराणा 'चरमजिनपतेमुक्तिजा(या)तस्य माथे, पश्चम्या शुक्लपक्षे खुरमुरुदिवसे घ्रह्मण, सन्मुह्ते । नाचयरिहायैः पतिभरणयुतैः सवसद्वाठयातैः, श्रीसद्वीरस्य चिम्बे भवसितुमथने निर्भिताञत्र प्रतिष्ठा ॥ हा च सुरौ श्रेष्ठा करता स्वददीने ददा । गच्खाधिष्ठायिका जाता देवी श्रीजिनदासने ॥ चापि कोरृण्टे तथा च वह्छभीपुरे । स्तम्भतीये च खजाताः काखलाख्त्वारि ता इमाः ॥ मदुपकेशगच्छे ककुदाचार्यीयप्रवर सन्ताने । श्रीफकस्रिखुयुरुअफ्रेम्चर्याज्ञया जात? ॥ ककसूरिखुपड़े गच्यभारधुरन्धर । आरीसिद्रस्ूरिः खजातो खुवनञ्रयपावनः ॥ क्ारगणत्सूरिश्रीदेवगुपतस्य । गर ्धिष्ठायिकादेव्या द॑त्त नामत्रय तदा ॥ श घुभिः पञचराताभिः सच्चारिचवि मूपितिः। सत्पाठकसघयुतैर्वाचनाचायैमिभिश्रः।॥ १ द्ादक्ासद्र््यासरितै्णुरुपद भक्त सदा गणेदायुगम्‌ । चितय वा ,युर्मद्विक, सहत्तरायाथ्व युग्मवरम्‌ ॥ १




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now