बोधसारः | Bodhsaar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bodhsaar by नरहरी - Narahari

लेखक के बारे में अधिक जानकारी :

No Information available about नरहरी - Narahari

Add Infomation AboutNarahari

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
गुरुस्तवः । श्डे विनापि क्षेत्रमाहात्म्य॑ गरुमाहात्म्यतः किंठ । विमक्तियंत्र कन्नापि न काइयां गरुणा बिना १ ४ विनापीति । श्षेत्रमाहात्म्यं श्षेत्रस्य काइयादिश्ेत्रस्य माहा- सामथ्य विनापि राित्यनापि यत्र कुत्रापि मुक्तिप्रदक्षत्रा- न्यभूमावपि अपिशब्दात्कुय्रामोपरकीकटादावपुण्यटेशेपि गुरु- माहात्म्यतः विमुक्तिर्मोशो जायते किलेति प्रसिद्धमेतदागोपालं गुरुूणा विना गुर्रु त्यक्का काश्यां मुक्ति- प्रदसेन मसिद्धायामपि मुक्तिने जायते अतो 5न्वयव्यतिरेका भ्यां गुरोरेव मुक्तिपरदर् क्षेत्रस्य तु तदथेवादमात्रमिति भाव? ॥ ? ४ ॥। इदानीं क्षमाप्रसाद्राहित्येनान्यदेवतानां निकृष्टत्व॑गुरोस्तु ताभ्यां पूर्णसाच्छेष्स्यमाह । क्षम्यतामिति कि वाच्यं प्रसीदति किम॒च्यताम 1 . क्षमात्रसाद्सपूग. स्वभावादव मे गुरु ॥ ११५ ॥ वाशिघं प्रकरणम्‌ ॥ १ ॥ सम्यतामिति । अन्यदेवतास्विव गुरों श्रम्यतां क्षमस्वति कि वाच्य किमथ वक्तव्य॑ निरथकमेव तत्तत्रेत्यथेः । तथा पसीदेति प्रसन्न भवेति किमुच्यतां किमर्थ वक्तव्य॑ तदपि निरयथेकं तत्रे- त्यथे कुता निरथेक्ं क्षमापनमंस दिनयास्तन ह में इ्तिं मद्रष्स्येत्यथः . गुरुमेक्षिदोगुरुः पता स्वभावादिव स्वंत एवं क्षमया सहनतया प्रसादेन प्रसन्नतयां च सपूणः परिपूर्णोडस्ति अतः क्षमापनमस - दनयोर्नैर थेक्यमिति भावः ॥ १५ ॥। इतिश्ीनरहर्रादिष्यदिवाकरऊती बोधस्तारदी रुरुस्तवाथेप्रकाश प्रथम ॥ १ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now