बोधसार: | Bodhsar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bodhsar by नरहरी - Narahari

लेखक के बारे में अधिक जानकारी :

No Information available about नरहरी - Narahari

Add Infomation AboutNarahari

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
. ज्ञानगड्रातरड्ानोशीतिफकम) ६८५. नापराही सस्‍्यां सामान्यबुद्धधा कुंतया शुरुसेवेया निष्फला- व्ययमान फले जावते ततश्च दुःखमेव फू -परयेवस्यतीति सूचनायान्योत्तयाद गुरः ञ्योऽयमिति विज्ञाय पजितः स्वापितो ग्रहे । न भक्तो मढया स्वामी कशित्परुष इत्ययम्‌॥ 2 २॥ पूज्योयमिति । यथा कया चिन्मूढया स्वपातिज्ञानाभाव- वत्या शिया स्वामी स्वपतिरेव चिरकालाईशान्तरादागता- ऽयं कथित्पुरुषः सामान्यः कोपि नरोऽयं ` टर्यमान इति निश्विय स्वपत्युः परदेशचस्थत्वे प्रयक्षलायाोमात्तस्मिनहृ शयमानं तदसम्भवं म्छेति यावदतः स्वग्रह्गगमनान्मया ग्रहस्थया पूज्यः पूजितुमर्चितुं योग्योउ्स्तीति विज्ञाय निश्चिय च॑ घुजितो5चिंतों भोजनापंणादिना तर्पितः सनगृहे मन्दिरे स्वापितो निद्रायितः परन्तु न युक्ता न रयाऽ्ङ्गीकृतोऽतस्ता- धान्कारस्तस्या व्यथमेव गतो यथा तथा प्रकृतपि योजनीयं त्था मूढयाऽङ्ानियुुक्ठबद्धयाऽयं कथ्चिरयुरुषोऽयं मत्पु- रोवत्ती दृश्यमानः पुरुष उथ्मवान्नरः केपि अस्ति रोकव- आपियमाणलाज्ञञानी न भवतीलेव मवा देहधास्णवतो समर पूज्य; पूजितुमचितुं योग्यो5यं मत्पुरतत आगत शति _बिज्ञाय निश्चित्य पूजितों भोजनपादसंमर्दनादिनाइचितः से- मित इग्रथः, शहे स्वमन्दिरे स्वापितः शायितः परं तु भयं स्वामी ममात्मपदत्वेन पाकको शुररस्तीत्येवं ज्ञात्वा न इत्ते धातूनामनेका थत्वा ज्ज्ञानपरिप्रश्नेन न सम्बादित इत्यथः, अतः छतसेवायाः पारडोकिकसुखादिफलसर्वोपि सुय॒क्षोमोक्षसै बह्ठत्वात्तत्साधनमूतज्ञानप्राप्यभावेन निरयकत्वागथमायुव्यय . एवंति भाव। ॥ ४२ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now