गुरुकुल पत्रिका | Gurukul Patrika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Gurukul Patrika by महावीर - Mahaveer

लेखक के बारे में अधिक जानकारी :

No Information available about महावीर - Mahaveer

Add Infomation AboutMahaveer

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
राष्ट्रियभावनावियुक्तानि जातानि | यथा- पर ऋणा सावीरघमत्कृतानि, माहं राजन्नन्यकृतेन भो जम्‌ | अव्युष्टा इन्नु मूयसीरुषास आ नो जीवान्‌ वरूण तासु शाधि।। ऋक्‌ 24289 राष्ट्रसरक्षणसंसिक्तचित्तैः पुरुषैः प्रत्यहं सरस्वती समर्चनीया सरस्वत्या अर्चनं विना मनसि नैर्मल्यमात्मोल्लासश्च नोत्पद्यते | येषामात्मनि पवित्रता न विद्यते चित्ते च नास्ति स्थैर्यं ते राष्ट्रविषये शुद्ध न चिन्तयन्ति | शुद्धचिन्तनं विना राष्टियचेतनोदभवः कृतः राष्ट्रनायकेः सरस्वत्या विस्ताराय विविधा उपाया अन्वेष्टव्याः । तदविस्तारे विरोधं जनयन्तो जना पापिष्ठा भूत्वा भवन्ति दुःखभाजः ये सारस्वतास्त एव सरस्वतीदत्तवरप्रसादाः विविधविद्यापारड्‌ गता भूत्वा राष्ट्रविषये सततं भवन्ति सचिन्ताः। सरस्वत्याः स्तोतार प्रचारक प्रवाचक उदगातारं वो यो मन्दः समवरुणद्धि सः पापीयान्‌ जायते | स्वगत्यवरोध्दार दुर्जनं जनं प्रत्याह सरस्वती- नैतां ते देवा अददृस्तुम्यं तुभ्यं नृपते अत्तवे । ` मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाधाम्‌ || अक्षदुग्धो राजन्यः पाप आत्म पराजित: | स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः || न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव । सोमोहयस्य दायादिन्द्रो अस्याभिः शास्तिपाः।। ये सहस्रमराजन्नासन्दश शता उत। ते ब्राह्मणस्य गां जग्ध्वा वैतहव्या पराभवन्‌ || अथर्व 5८18८1.2.6.10 राष्टियभावनाणरितान्तःकरणे स्वदेशमव्तै सरस्वत्याः प्रसादनाय वेदमनरैतत्स्तवनं विधेयम्‌-यथा अम्बितमे नदीतमे देवितमे सरस्वति। अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि || त्वे विश्वा सरस्वति श्रितायूषि देव्याम्‌ शुनहोत्रेषु मत्स्व प्रजां देवि दिदिदिढ नः।। ऋक्‌ 2441८/16-17 शुरकुल पत्रिका स्स्स्स्स्स्स्स्स्स्स्् [13]




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now