खरतरगच्छ-पट्टावली-संग्रह | Kharatara Gachcha Pattawali Sangrah

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kharatara Gachcha Pattawali Sangrah by आचार्य जिनविजय मुनि - Achary Jinvijay Muni

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य जिनविजय मुनि - Achary Jinvijay Muni

Add Infomation AboutAchary Jinvijay Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
॥ ललरगरढ-सूरिपरंपरा-पशरित! || ছু ततैष काले लवथ निर्गतो गणः श्रीरुद्रपत्ट्यां जिनशेखरश्य हि । श्रीरद्रफक्कीय इति प्रसिद्धो प्रहहुचनदेनदुभिते च वं ॥ ५५॥ बर्दे बाणलपक्षयन्द्रसुमिते श्रीविक्रमाख्ये पुरे पस्योदारमहेात्सवः समभवत्‌ पड्कभिषेकश्षणे । शषशन्द्रनिमाननो नरमणी भाले विकासो गुणैः सोऽय श्रीजिनचन्दरसुरितिखको जीयान्मनोऽमीष्टदः ॥ ५६॥ बोगिस्वेमितविम्बमेचकतरस्तेपां पुनः स्थापक- बैल्ये यः समभून्मतेवेशतयोत्तभ्याशु त॑ योगिनम्‌ । तोषततिन समपिंतामपि रौ विद्यां न यः स्भिनी- एत्सिप्टेत्पधनन सा क्षितों विनिहिता तेन कृष्यस््ानिनी (१) ॥६०॥ गुरुणा पापपुक्तेन क्ते योगी गतोऽपि सः। सोऽय जिनपतिः सरि; सुगमुरिसमप्रमः ।६१॥ जीयाशिर चिरायुष्कः पट्त्रिंश टिगुणशेवाधिः । पट्त्रिशहादजेता च विधिमागनमोमाणि;॥६ २॥ গল मद्दोत्सवयुतों बस्व॒र्षिंपक्षेणभृत्‌- माने बष इलातले समभवत्पट्टाभिषेको महान्‌ । भीजैनेश्वरसूरिराजपुकुटो वागानेर्जेतो स्वर्भुरो: श्रीभाडारिकनमिचन्द्रतनय; से पातु वा वाम्छितम्‌ ॥ ६३ ॥ श्रीमद्भाहारकार्येऽखिसनगरयरे थामिपक्षद्रयेन्दु- অয वर्षे विशालद्रण्णिवितरण भ्नाककैर्दीयमाने । पृजयैविज्ञाय योग्ये स्वपदमलमन्ीकारि यः शेशवेऽपि तं श्रीमन्म॒रिराजं जिनपतिसुगुरं संस्तवे एज्यपादम्‌ ॥ ५७ ॥ प्रतिष्ठासमयेऽ्येदयुयोग्येकस्तग्र चागतः । प्रतिष्ठितानि बिम्बानि स्तमयामास विचया ॥५८॥ अत्रान्तरे ूरिगुणानभिन्ना महत्तरोवाच सु नभवाचम्‌ । बलिन चन्द्रेण तु चन्दिमा कति विभो प्रकाद्री ङुरुषे कथं नहि ॥ ५९ ॥ [ इति महत्तरावचनेन गुरुरमपतां प्राप । ] शिखिशिखिलोचनशशिभितवर्ष जिनसिहसरिराजगुरो।। लघुखरतरीयगणो जातो जावालपुरनगरे ॥ ६४॥ चन्दरामिनयनदशषिमितवपे जावालपुरमहादुरम | जैनप्रवोधसुगुरोरमबत्पट्वोत्सवों रम्यः ॥ ६५ ॥ खशशिवेदनयनशशिमितवर्षे जिनचन्द्रसूरिराजस्थ | श्रीमज्जवारुधुरेऽजनिष्ट पट्‌मिपकमहः ।! ६६ ॥ घुनिधुनिनयनैर्णाकप्रमाणे हि वर्षे विपुलधनसमृद्धे সা ऽस्मिन्‌ । पदमहमहिमोचैरषिस्तता यस्य शास्या स जिनकुशरमुरिरम ॥६७। बिमरगिरिषेरेऽस्मिन्‌ यस्य शंश्योपदेज्ञाद्‌ घनतरधनकोव्या मानतुङ्गो विहारः । खरतरषसतेरथः सुप्रतिष्ठाकरोऽमृदपहतदुरितीषः प्राणिनां सवैकालम्‌ ॥६८॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now