स्याद्वादरत्नाकरस्य भाग - 5 | Syadwadaratnakarasy Bhag - 5

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Syadwadaratnakarasy Bhag - 5 by मोतीलाल लाधाजी - Motilal Ladha Ji

लेखक के बारे में अधिक जानकारी :

No Information available about मोतीलाल लाधाजी - Motilal Ladha Ji

Add Infomation AboutMotilal Ladha Ji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
९९.८ घमाणनयतत्त्वालोकालडुगर:ः [ परि- ६ सू: १३ कंथंचित्तस्थापि प्रमाणाद्वेंदेन व्यवस्थाना- दिति ॥ १३ 0 क्थंचिदिति वस्ष्यमाणेन प्रकारेण ) .... रूपस्य साक्षात्फलस्य न केवल्मुपादानबुद्धबादेव्यैवहितफल्स्येत्यपिशब्दार्थ: || १३ ॥ ५ एवं व्यवस्थानमपि कुतः सिद्धमित्याह--- साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वा- दिति ॥ १४ ॥ ये हि साध्यसाधनभावेन प्रतीयेते परस्परं भिद्येते यथा कुटारच््छिदे । साध्यसाघनमविन प्रतीयेते च भमाणाज्ञाननिवृक्याख्यफठे ॥ १४ ॥ १० अस्यैव देतोरसिद्धतां पराजिहीषुः प्रमाणस्य साधनत्वं तावत्समर्थ- यमान आह-- प्रमाणं हि करणाख्यं साधनं स्वपरव्यवसितौ सा- धकतमत्ादिति ॥ १५ ॥ यत्वलु क्रियायां साधकतमं तत्करणाख्यं साधने, यथा परश्वः १५ प्ाधकतमं च परव्यवसिते प्रमाणमिति ॥ १५ ॥ अथ फठस्य साध्यत्वं समथयन्ते-- स्वपरव्यवसितिक्रियारूपान्नाननिवृच्याख्यं फटं तु साध्यं प्रमाणनिष्पायतादिति ॥ १६ ॥ यदममाणनिप्पा्य तत्साध्यं यथोपादानवुद्धयादिकं प्रमाण- २० निप्पाये च प्रकृतं फरुमिति । तन्न ॒प्रमाणदिकान्तेन फरस्यमिद्‌ः साधीयान्‌ । सर्वथा तादास्ये हि प्रमाणफल्योर्म व्यवस्था तद्धाव- विरोधात्‌ । न हि साषूप्यमस्य प्रमाणमधिगतिः फठमिति सर्वेथा




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now