स्याद्वादरत्नाकर | Sayadawadratnakar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sayadawadratnakar by मोतीलाल लाधाजी - Motilal Ladha Ji

लेखक के बारे में अधिक जानकारी :

No Information available about मोतीलाल लाधाजी - Motilal Ladha Ji

Add Infomation AboutMotilal Ladha Ji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
परि. ३ सू. ६ ] स्याद्टादरत्नाकरस्तः -भिज्ञानूपस्य किमायातम्‌ । येनास्य विरुद्धधर्म्माध्यासद्वेद: प्रार्थ्यत। 'অম্নাগা हि परस्परपरिहारस्थितिरक्षणविरोधसम्मवे तेषामेवान्योन्यं भेदो युक्तः । चित्रविज्ञानाकारवत्‌ । फं च विरुद्धाभ्यां द्शनस्मरणा- काराभ्यां कारणमभूताभ्यां स्वभावमूताभ्यां वा प्रत्यभिज्ञानस्य मेद्‌: साध्येत । तत्रायपक्ष सिद्धसाध्यता दोष; । न खलु कारणस्वरूपमेव सथा कार्यस्वरूपमित्यनेकान्तवादिनः प्रतिजानते । द्वितीयपक्षेऽपि कथश्चित्तदधेदः साध्येत सर्वथा वा । यदि कथश्चित्‌, तदा सिद्धा साध्यते | आकारतद्रतोः कथश्चिद्रेदाम्युपगमाज्ैनैः । मेदस्लनुयपन्नः, तयोस्ततस्वमावत्वामावप्रसङ्गात्‌। यो यस्य स्वभावो न तस्य तद्रतः स्था भेद: | यथा चिन्ज्ञानान्नीरायाकाराणाम्‌ । स्वभावश्च प्रलमि- ज्ञानस्य स एवायमित्याकारट्रयमिति । प्रत्यभिज्ञानं हि ददीनस्मरण- टक्षणस्वसामभ्रीतः समुखदयमानमङ्गीकृताकारह्यमेव समुपजायते । चित्रपरादिसामभ्रीतश्ित्राकरिकक्ञानवत्‌ ] अभ्युपगम्य च स्वभाव भूताकारद्रयस्य स्पष्टत्वास्पष्टत्वाभ्यां विरुदधघम्मोध्यासत्मेतटुक्तम्‌ । यावता प्रत्यभिज्ञाने स्पष्टत्वास्पष्त्वे एव न वियेते । अस्पष्टस्वरूप- स्यैवास्य स्वसामग्रीतः समुतयादात्‌ । यदप्युक्तं स॒ एवायमि्याकार- हव्यं, तत्र किं परस्परानुप्रवेरोन मतिमातीत्यादि, तत्र कोऽयमस्य, पर- स्परानुप्रवेशो नाम । परस्पररूपसाइयमेकस्मिन्नाधारे धृतिवाँ । नाथः पक्षः श्रेयान्‌ । प्रतीतिविरोधात्‌ । न हि यथोक्तमाकारट्रयमन्योन्य- सङ्कीणेस्वषूपं स्वप्रेऽपि प्रतीयते | द्वितीयपक्षे पुनन किंचिदनिष्टम्‌ । एकस्मन्प्रत्यभिज्ञाने तदाकारद्यस्य निर्बाधमनुभुयमानत्वात्‌ । कर्थ चेववादिनः सौगतस्य चित्ज्ञानमपि सिष्येत्‌ । नीडादिप्रतिमासानां हि परस्परानुप्रवेशे सरवेषामेकरूपतापसङ्गातकुतश्ितरत्वम्‌, एक- नीछाकारज्ञानवत्‌ । तेषां परस्पराननुप्रवेशे वा भिन्नसन्ततिनीखादिप्रति- भासानामिवात्यन्तभेद्सिद्वेर्नितरामचित्रत्मम्‌ । एकज्ञानाधिकरणतया सेषां प्रत्यक्षतः प्रतीतेः प्रातिपादितदोषानवकाश: प्रत्यमिज्ञानेउप्यवि- ৬৬ ७५ १ १५ २७




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now