स्याद्वादरत्नाकर | Sayadawadratnakarh

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sayadawadratnakarh by मोतीलाल लाधाजी - Motilal Ladha Ji

लेखक के बारे में अधिक जानकारी :

No Information available about मोतीलाल लाधाजी - Motilal Ladha Ji

Add Infomation AboutMotilal Ladha Ji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रि. ३ घु. ६] स्याष्टादरत्नाकरसष्टतः भिज्ञानङ्पश्य किमायातम्‌ । येनास्य विरुढधम्माध्यासाद्धेद; प्रार्थयेत । धर्म्माणां हि परस्परपरिहारस्थितिक्षणविरोधसम्भवे तेषामेवान्योन्यं भेदो युक्तः । चित्रविज्ञानाकारवत्‌ । फं च विरुद्धाम्यां दशेनस्मरणा- काराभ्यां कारणमूताभ्यां स्वभावमूताम्यां वा प्रत्यभिज्ञानस्य भेदः साध्येत । तत्रायपक्ष सिद्धसाध्यता दोषः । न खलु कारणस्वरूपमेव सवथा का्यस्वषूपमित्यनेकान्तवादिनः प्रतिजानते । द्ितीयपक्षेऽपि कथश्चित्तद्धेद्‌ः साध्येत सवेथा वा । यदि कथश्चित्‌, तदा सिद्धा साध्यतेव | आकारतद्वतो: कथश्चिद्धेदाभ्युपगमाज़नेः । भेदस्वनुपपन्न:, तयोस्तसस्वमावत्वामावप्रसङ्गात्‌। यो यस्य स्वमावो न तस्य तद्रतः सर्वथा भेद: | यथा चित्रज्ञानान्नीलाद्याकाराणामू । स्वभावश्च प्रत्यभि- ज्ञानस्य स एवायमित्याकारद्ववमिति | प्रत्यभिज्ञानं हि. दशनस्मरण- लक्षणस्वसामभ्रीतः समुत्प्यमानमङ्कीकृताकारद्वयमेव समुपजायते । चित्रपरादिसामभ्रीतश्चित्राकारेकन्नानवत्‌ । अभ्युपगम्य च स्वभाव भूताकारद्रयस्य स्पष्टत्वास्पष्टतवाभ्यां विरुद्धधम्मोध्यासतमेतटुक्तम्‌ । यावत्ता प्रत्यभिज्ञाने स्पष्टत्वास्पष्टत्वे एव न वियते । अस्पष्टस्वरूप- स्थेवास्य स्वसामग्रीतः समुत्पादात्‌ । यदप्युक्तं स॒एवायमित्याकार- दयं) तत्र কি परस्परानुप्रवेरोन प्रतिमातीत्यादि, तत्र कोऽयमस्य, प्र- स्परानुप्रवेशो नाम । परस्पररूपसाङ्कयैमेकस्मिन्नाधारे पृतिवा । नाचः पक्षः श्रेयान्‌ । प्रतीपिविरोधात्‌ । न हि यथोक्तमाकारट्रयमन्योन्य- सङ्कीणेस्वखपं स्वप्रेऽपि प्रतीयते । द्वितीयपक्षे पुननं किचिदनिष्टम्‌ । एकस्मिन्प्रतयभिज्ञाने तदाकारद्रयस्य नि्बाधमनुभयमानत्वात्‌ । कथं चे्वेवादिनः सौगतस्य चित्रज्ञानमपि सिध्येत्‌ । नीखादिप्रतिमासानां हि परस्परानुप्रवेश सर्वेषामेकरूपताप्रसङ्गात्कुतश्चित्रत्वम्‌, एक- नीखाकारज्ञानवत्‌ । तेषां परस्पराननुप्रवेरो वा मिन्नसन्ततिनीङादिप्रति- मासानामिवात्यन्तभेदसिद्धरनितरामचित्रत्वम्‌ । एकन्ञानाधिकरणतया तेषां प्रत्यक्षतः प्रतीतिः प्रातिपादितदोषानवकाश्चः प्रत्यभिन्ञानिऽप्यबि- ४९. ५ १ १५ २७




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now