पद्मपुराणम् | Padmapuranam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Padmapuranam by विश्वनाथ - Vishvanath

लेखक के बारे में अधिक जानकारी :

No Information available about विश्वनाथ - Vishvanath

Add Infomation AboutVishvanath

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[षष्ठोऽध्यायः } पद्मपुराणम्‌ । ९ हा /शिलां चेव ब्रह्ममेध्यां दषद्रतीम । परोक्षामथ रोहीं च तथां जम्बूनदीमपि ॥ २५ द तपसां दासीं सामान्यां वरुणामसीम्‌ । नीरं शतिकरीं चैव पणैशषां च महानदीम्‌॥(२६ क्षनवी टृषमां भाषां ब्रह्मध्यां दषद्रतीम्‌ । एताश्ान्याश्च बहवो দহানতী द्विजर्षभाः ॥ হও क्दानिरामयां कृष्णां मन्दगां मन्दवाहिनीम्‌ । ब्राह्मणीं च महागौरीं दुगौमपि च सत्तमाः॥ २८ विन्रोत्पलां चित्रां मजला रोहिणीं तथा । मन्दाकिनीं तरणी कोकां चापि महानदीमू॥२९ हक्तिमतीमनङ्गं च तथव दृषसौत्वयाम्‌ । लोहित्यां करतोयां च तथैव टषर्कोत्वयाम्‌ ॥ ३० कुमारी मृषिकुस्यां च मारिषां च सरसखतीम्‌ । मन्दाकिनीं सूपुण्यां चं सर्वा गङ्गां च सत्तमाः ३१ विश्वस्य मातरः सोः सवरश्चव महाफलाः । तथा नद्यः स्वपकाञ्ाः शत्चोऽथ सहस्रः ॥ ३२ इत्येताः सरितो विप्राः समारव्याता यथास्मृति । अत उर्ध्व जनपदान्निबोध गदतो मम ॥ ३३ तत्रेम कुरुपाश्चालाः शाल्वमात्रेयजाइलाः । शरसेनाः पुलिन्दाश्च बोधा मारास्तयैव च ॥ ३४ मत्स्याः कुशद्ा: सागन्ध्या: कुन्तयः काशिको शलाः । चेदिमत्स्यकरूषाश भोजा: सिन्धरुपुलिन्दकाः ३५ उत्तमाश्र दशाणांश्र मेकलाओोत्कले! सह । पश्चालाः कोशलाश्रेव नकपृष्ठयुगंधराः ॥ ३६ बोधा मद्राः कलिङ्गाश्च काशयोऽपरकाशयः । जठराः कुकुराश्चव सद शाणः सुसत्तमाः ॥ ३७ कुन्तयो ऽवन्तयश्चव तथेवापरकृन्तयः । गमन्ता मकाः पण्डा শিবলী नृपवाहिकाः ॥ ৯৫ अ्मकाः सात्तगध्चैव गोपरा्रः कनीयमः। अधिराज्यदशद्राश्च मलराष्राश्च केरलाः ॥ ३९ मालवाश्वोपवास्याश्च वक्रावक्रातपाः शकाः । विदेहा मागधाः स्रा मलजा विजयास्तथा ॥४० अङ्गा वङ्गाः कचिङ्गाश्च यकृटामान एव च । पटाः सुदष्णाः प्रहादा महिषाः शङकास्तथा ॥४१ बाहिका वाटधानाश्च आभीराः कालतोयकाः । अपरान्ताः परान्ताश्च पङ्लाश्वम॑चण्डकाः ।४२ अटवीशेखराश्वंव मेरुभता श्र सत्तमाः । उपाहतानुपाहत्ताः सुराष्ट्र! केकयास्तथा ॥ ४३ कुटरापरान्ना मादेयाः काः सामुद्रनिष्कटाः । अन्धा बहवो विभा अन्तगियैस्तथैव च ॥ ४४ बहिगिर्योऽङ्गमल्दा मगधा मांन्वार्यदीः । सच्वतराः प्राद्रपेया भागंवाश्च द्विजषभाः॥ ५५ पुष्टा भागौः किराताश सुदेष्णां भासुरास्तथा । शका निषादा निषधास्तथेवाऽऽनर्तने रताः ४६ परणलाः प्रतिमन्स्या् कुन्त्याः कुशकास्तथा । तीरग्रहाः शररसना इईजिकाः कत्पकारणाः ॥४७ तिलभागा मसाराश्र मधुमत्ताः ककृन्दकाः। कारमीराः सिन्धुसावीरा गान्धारा दशंकास्तथा५८ अभीसाराः कृदुनाश्च सोरिल्टा वादकास्तथा । दवी च माच्वादवौवातजामरथोरगा || ४९ ब॑लरद्रास्तथा विमा सृदामानः सुमटिकाः | वन्धाकरीकपाश्चव कुलिन्दा गन्धिकास्तथा ॥ ५० वानायवो दंशाः पाठ्वरोमाणः ऋुशविन्दवः | काच्छा गोपालकच्छाश्व जाइलाः कुरुवणेका;॥५ १ किराता बबराः सिद्धा वेदेहास्ताम्रलिप्रिका:। औड़म्लेच्छा! ससेरिन्द्राः पावेतीयाश्व सत्तमा।५२ अथापर जनपदा दक्षिणा मृनिपुङ्गवाः । द्रविडाः करलयाः भ्ाच्या मरपिका बालमूषिकाः ॥ ५३ कणाटक्रा माहिपकरा विकन्धा म्ृपिकास्तथा । झट्ठिकाः कुन्तलाशओव सोहदा नलकाननाः ॥ ५४ कोकुट्रकास्तथा चाला; कोकणा मणिवेलिवा। । समज्ञा। कनकाश्रेव कुकुराज़ारमारिषा। ॥ ५५ পর শী পতি ~~~ ~~ পপ ০ পপি ৭ হ. ঘা वारणा' । २ ख. ज. मूं ॥२९॥ मुक्ति | ३ ख. ज, साहया । ४ ज. काहया । ५ ख. ज. च হন- गेग' । ६ क. गोगन्ता । ७ ख. ज. मालवाघंदा: | ८ ट. सत्तवोत्तरा:। ५ क. पणा मासु । १० ड. झ. गाः ॥ ४९॥ चत्वरठास्त' । ११ ढ़. बल्वर' । १२ 2. दराः । १३ ज. किप्किन्धा । ट. विकत्था । १४ स्तर, ज.वालका: | स॑ । ह. झ. ढ. वालका: | स'। ३




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now