धर्मशर्माभ्युदयम | Dharmaashrmabhyudaya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Dharmaashrmabhyudaya by महाकविश्रीहरिचंद्र - Mahakavishriharichandra

लेखक के बारे में अधिक जानकारी :

No Information available about महाकविश्रीहरिचंद्र - Mahakavishriharichandra

Add Infomation AboutMahakavishriharichandra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१ सर्गः ] धर्मशर्माभ्युद्यम्‌ । ७ भूकण्ठलोठनवपुण्डरीकशुग्बन्धुरा गोधनधोरणी या । । सा यस .दि्ण्डरमण्डनाय विस्तारिणी कीर्तिरिवावमाति ॥ ५९ ॥ कस्पद्रमान्कल्ितदानशीखञ्ञेतु ` किखोत्ताख्पतत्रिनादेः । आहूय दृराद्धितरन्ति वृक्षा फलन्यचिन्त्यानि जनाय य॑त्र ॥ ५५ ॥ तत्रासि तद्रलपुरं पुरं यद्रारखयटीतोरणवेदिमध्यम्‌ । अलंकरोत्यकतुरंगपड्लिः कदाचिदिन्दीवरमालिकेव ॥ ५६ ॥ युक्तामया एव जनाः समसरासासताः सियो या नवपुषप्परागाः । ` वजरं द्विषां मूर्धि नृपोऽपि यस्य वितन्वते नाम विनिधितार्थम्‌॥५५७॥ भोगीन्द्रवेदमेदमिति प्रसिद्धा यद्भमवेषः किरु पाति रोषः । तथाहि दीर्घान्तिकदीर्धिकासय नियक्तनिर्मोकनिभा विमाति ॥ ५८ ॥ समेत्य यसिन्मणिवद्धमूमौ पौराङ्गनानां प्रतिविम्बदम्मात्‌ । मन्ये न रूपाग्रतखोट्पाक्ष्यः पाताटकन्याः सविधं त्यजन्ति ॥ ५९ ॥ प्रासादश्रद्ञेषु निजम्रियात्या हेमाण्डकमप्रान्तमुपेत्य रात्रो । कु्यैन्ति यत्रापरदेमकुम्मभ्नमं यगङ्गाजख्चक्रवाकाः ॥ ६० ॥ सभा यदप्रठिहमन्दिराणां ख्या ध्वजाग्रेषु न ताः पताकाः! ` किं तु त्चो घट्टनतः सितांशोनों चेत्किमन्तत्रेणकालिकास्य ॥ ६१ ॥ कृताप्यधो भोगिपुरी कुतोऽमृ्दहीनभपेत्यतिकोपकम्भम्‌ | | यजञेतुमेतामिव खोतिकाम्भरछायाछयक्तामति नागखोकम्‌ ॥ ६२.॥ संक्रान्तविम्बः सवदिन्दुकान्ते दृषाट्ये प्राहरिकैः परीते । . हताननश्रीः खुद्शां चकासि काराधतो यत्र रुनिवेन्दुः ॥ ६३ ॥ निमाति रात्रो मणिकुद्टिमोर्वी संजातताराभतिमावतारा । दिरक्षया यत्र विचित्रभतेरुतानिताक्षीव कुतूहलेन ॥ ६४ ॥ १. नीरोगः; मौकिकग्रचुराध. २. पुष्परागों मणिमेदः; ( छीपक्ले तु ) घरषुपि शरीरेऽरागा रागरदिता न. ३. वञजमशनिः; दीरक्थ. $, बहुभूषणयुक्ता; ( पक्षे ) अदीनासिनः सपराजः, ५, परिखा,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now