कव्यमाला | Kavyamala-8(1809)

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kavyamala-8(1809) by महाकविश्रीहरिचंद्र - Mahakavishriharichandra

लेखक के बारे में अधिक जानकारी :

No Information available about महाकविश्रीहरिचंद्र - Mahakavishriharichandra

Add Infomation AboutMahakavishriharichandra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१ सग ) धर्मशर्माम्युदयम्‌ । ५ तद्क्षिणं भारतमस्ति तस् क्षेत्र जिनेन्द्रागमवारिसेकात्‌ । स्वर्गोदिसंपत्फलशालि यत्र निष्पयते पुण्यविशेषसस्यम्‌ ॥ ४१ ॥ यत्मिन्धुगड्भान्तरवर्तिनोचै शैलेन मिन्न विजयाधैनाप्ना । भारेण रक्ष्म्या इव दुवैहेन बभूव पट्खण्डमखण्डशोभम्‌ ॥ ४२ ॥ तत्रार्यखण्ड तरिदिवात्कथंचिच्युतं निरारम्बतयेव खण्डम्‌ । ललामवन्मण्डयति खकान्त्या देशो महानुत्तरकोश्टखाख्यः ॥ ४३ ॥ अनेकपन्राप्सरस, समन्तायसिन्न॑संख्यातदिरण्यगमी, । अनन्तपीतीम्बरधामरम्या मामा जयन्ति तरिदिवपरदेशान्‌. ॥ ४४ ॥ यन््रपरणारीचपकैरज्षमापीय पुण्डेशषुरसासवौषम्‌ । मन्दानिलान्दोलितशालिपूणों विघूणेते यत्र मदादिवोबी ॥ ४५ ॥ विस्ताये तारा रभसान्निशि दो पुन पुनयेद्दिवसे प्रमार्शि । उत्पुण्डरीके किलर यत्सरोभि स्व रूब्घसाम्य तदमन्यमाना ॥ ४६॥ उत्पालिकाभ्रूसिमितेस्तडागचश्ु महसैरिव विसयेन । यद्ेभव भूरपि वीक्ष्य धत्ते रोमाञ्चमुचयत्कलमच्छटेन ॥ ४७ ॥ जन प्रतिग्रामसमीपमुचे कृता बृषाब्वेवरधान्यकूटा । यत्रोदयास्ताचलमध्यगस्य विश्रामञ्ञेला इव भान्ति भानोः ॥ ४८ ॥ नीरान्तरात्तप्रतिमावतारास्तरद्चिणीना तरवस्तटेषु । विमान्ति यत्रोध्वेगताकंतापाक्ृतप्रयला इव मज्जनाय ॥ ४९ ॥ सस्यस्थलीपालकबालिकानामुछोल्मीतश्रुतिनिश्वलाइम्‌ । यत्रैणयूथ पथि पान्धसाथौ. सदेप्यटीलामयमामनन्ति ॥ ९० ॥ आस्कन्धमृज्वी तदनल्पपत्रम्सूनशाखावढूया छुमाली | मयूरपन्नग्रथितातपत्र श्रीयैस्य देशाधिपतित्वमाह ॥ ५१ ॥ १ अनेकानि पद्मयुक्तानि जलतडागानि येपु खर्गे च पद्मा लक्ष्मी, भ्प्सरसो रम्भाया २ असख्यात हिरण्य सुवर्ण गर्भ येषाम्‌ हिरण्यगर्भश् ब्रह्मा ३ पीतम- म्बर यस्ताव्शैधामभी रम्या असख्यैरश्रकपषग्रासादे शोभमाना इत्यर्थ . खग च पीता- म्बरस्स विष्णोघीम ४ तडागस्य समन्ताज्जलबन्धनाथे निर्भितो झ्ृत्कूट, ७, उषो उर्मस्तयुक्ता पुरुषा मार्गमध्ये पान्थविश्वमार्थ स्थलानि कुर्वन्ति २




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now