जयपायड निमित्तशास्त्र | Jayapayad Nimittashastra

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Jayapayad Nimittashastra by आचार्य जिनविजय मुनि - Achary Jinvijay Muni

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य जिनविजय मुनि - Achary Jinvijay Muni

Add Infomation AboutAchary Jinvijay Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
९ जयपाहुडनाम निमिचश्चाखम्‌ । [ साथा ३-५९ 3 खालुपकूब्ध सोडतिस(ह)य। । अधिये(शय)श्ान निभित्तश्ञस्तात्यु (दु)पलभ्यत इल्तिस(झ)यः | धतीतानाग[त]वत्तमाननिमित्तायनेकभकारं नष्ट-पुष्टिचिन्ताविकस्पा्तिस(क्ष)यपू्ण प्रभङ्वानं जरगा १० ३, ण० १ }सअकटने हेतुभूतं जगस्मकटनं व्यारूथामीति } ३ ॥ अकचटतपयशा पु, वगगे रुक्खे पण्हमादीए । ४ उत्तरधरा य तेसि, जाणे वग्गक्खरसराणं ॥ ४ ॥ इह शा द्विधा ब्गक्रमः उक्त(क्तः) । अष्टवगीं कम(मः) पद्चवर्गी कमश्रेति। कतं एतत्‌ । तथा कषाखे उ्यबष्टारदरेनात्‌ । तच्रायमत्राष्टवगैकमः - (अकष ट त प य क्ष इटोतेऽ्ट प्रथमा वणौ অবাঁগা सूचका इति । प्रस्ना(भा)यामादौ प्रज्ला(भ)मादकायां वा मात्रिकेलनेकार्थोपसङ्गह- त्वात्‌ । बर्गीणां अक्षराणां खराणां च उत्तरत्वमधरत्वं च वक्ष्यमाणं अवगच्छ ॥ ४ ॥ ॥ जेत्तियमित्ते सक्छ, {१० २, १०२] घेत्तुं पण्हक्रे परमुहाओ । ते सब्वे ठावेउं, तेसि पढमक्खरपाहुदि ॥ ५॥ यावन्मात्रान्‌ प्रभाक्षरान्‌ परमुखानु(द) भ्रहीतुं शक्तः नेमित्तिक: । ते सर्वे ापयितव्या४ प्रथमाक्षरात्‌ प्रश्॒ुति तेषामक्षराणाम्‌ू ॥ ५ ॥ संजुत्तमसंजुत्त, अणभिहयं अभिहयं च जाणित्ता । # आलिगियाभिधूमिय, दड़ाणि य लक्खए तेसि ॥ ६॥ तेषां वाक्याक्षराणां पूर्वस्थापितानां संयुक्तमसंयुक्तं इति। तत्र संयोगोऽनेकधाऽभिषास्यति। खकाय-खवमं-परवगे इति । खभावस्थो वषर्णोऽसंयुक्तः । तथाभिधातो बक्ष्यमाणकस्तृ(क्ि)- विषः [प ४,पा० १] । आरिङ्गित-अभिधूमिव-दग्धलक्षणः । अनमिहतः अभिघातः(त)रहित- मेति ॥ ६ ॥ ॥ मोक्तो(तुं) पढमालावं, णेमित्ती अप्पणो य पडिपण्हं । सेसेसु जीवमादीपरिचित्तं वागरे मइमं ॥ ७॥ पृथ्छकस्प सम्भाषणादिक प्रथमालापं मुक्त्या प्रस्त॒(श्र)शासरवित्‌ प्रतिप्रत्रा(भा)यात्सीयां (यं) च मुक्त्वा अन्यस्मात्‌ प्रस्त(भं) गृहीत्वा बार-मूखे-स््रीणां प्रथमवाक्यमेव प्रगृह्य जीब-मूल- घात्व[क्ष]राणा(णां) त्रयाणां येऽधिकसंख्यास्तेजी (जी) बघातुमूख्योनि निर्दयम्‌ ॥ ७ ॥ ७ पठमो य सत्तमसरो, কলহ লঘ অহা य पटठमओ वग्गो । बिदि-अहृमसरसहिया, खच ठ थाप. षन्सफरषा वितीओ च ॥८४ पंव-वगक्रम इदानीं कथ्यते - अकारः प्रथमः खरः । एकारः सप्रस\ खरः} कचटतप .. यश्च सहितौ प्रथमो बगेः । आकारो द्वितीयः स्वरः । एकारोऽष्टमः खरः | सखछठथफरषः ऋखमेतौ द्वितीयो बगेः ॥ ८ ॥ ५. तद णवमेण समं, गजडदबर्सा य तदयं वश्गो। ; . - च्रड-दसमसरेण समे, घक्चठघभवहा य चडत्थोड॥९॥ .




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now